________________
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकृत् सर्वभूताना न पुसा वामलाचनाः॥१॥
पढमो
जुत्तिबुण्णिजयं पूयगडंग
सुयक्खंधो
स एवं निर्धय कर्म अन्तकं समासाद्य, निश्चितं निरवशेषं वा धूत्वा निर्धूय । किम् ? अष्टप्रकारं कर्म, नेति प्रतिषेधे भृश वञ्चं प्रवंचं जाति-जरा-मरण-दुःख-दौर्मनस्यादिनटवदनेकप्रकारः संसार एव प्रपञ्चकः। दृष्टान्तः-अक्खक्खए वा अश्नोतीत्यक्षः, अथवा न क्षयं यातीत्यक्षः। जधा अक्खक्खए सगडं सम-विषमदुर्ग-प्रपातोद्यानादिषु न पुनः संखोभमेति भग्गं वा एवम् । स एवं निर्धूथ कर्म अचलं निर्वाणसुखं प्राप्य न पुनः संसारप्रपञ्चमाप्नोति ॥ ३० ॥ नयास्तथैव ।।
॥ कुसीलपरिभाषितं सप्तममध्ययनं समाप्तम् ॥७॥
७ कुसीलपरिभासियज्झयणं
१९८॥
॥१९८॥
Jain Education International
For Private & Personal Use Only
www.jalnelibrary.org