SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकृत् सर्वभूताना न पुसा वामलाचनाः॥१॥ पढमो जुत्तिबुण्णिजयं पूयगडंग सुयक्खंधो स एवं निर्धय कर्म अन्तकं समासाद्य, निश्चितं निरवशेषं वा धूत्वा निर्धूय । किम् ? अष्टप्रकारं कर्म, नेति प्रतिषेधे भृश वञ्चं प्रवंचं जाति-जरा-मरण-दुःख-दौर्मनस्यादिनटवदनेकप्रकारः संसार एव प्रपञ्चकः। दृष्टान्तः-अक्खक्खए वा अश्नोतीत्यक्षः, अथवा न क्षयं यातीत्यक्षः। जधा अक्खक्खए सगडं सम-विषमदुर्ग-प्रपातोद्यानादिषु न पुनः संखोभमेति भग्गं वा एवम् । स एवं निर्धूथ कर्म अचलं निर्वाणसुखं प्राप्य न पुनः संसारप्रपञ्चमाप्नोति ॥ ३० ॥ नयास्तथैव ।। ॥ कुसीलपरिभाषितं सप्तममध्ययनं समाप्तम् ॥७॥ ७ कुसीलपरिभासियज्झयणं १९८॥ ॥१९८॥ Jain Education International For Private & Personal Use Only www.jalnelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy