SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ४०६. भारस्स जाता मुणि मुंजमाणे० वृत्तम् । भारो नाम संयमभारो। जाताए ति संयमजातामाताणिमित्तं संजमभारवहणट्ठताए, “सो हु तवो कायव्वो जेण मणोदुक्कडं ण उप्पजे।" [. कंखेज यो उद्यानक्रीडातुल्यं तपो मन्यमानः कंखेज यो पावविवेग भिक्खू, पावं नाम कम्म, विवेगो विनाश इत्यर्थः, सर्वविवेको मोक्षः, सेसो देसविवेगो । अधबा पापमिति शरीरम् , कृतघ्नत्वादशुचित्वाच्च । तद्विवेकमाकाबमाणः दुक्खेण पुढे धुतमातिएज, यदि पुनरसौ संयमं कुर्वाणः शारीर-मानसैः परीषहोपसर्ग-दुःखैरभिभूयते ततस्तैरभिभूतः धुतमादिएज, धुआं वैराग्यं चारित्रं उपशमो वा संजमो णाणादि वा, आदिएज त्ति तमादद्यात् , तेन तेषां जयं कुर्यादित्यर्थः, यथा भट्टारक एव, दमदन्तो | वा। संगामसीसे यथा दमितः शूरो योधः सङ्ग्रामशिरस्यपरान् दमयति, अभिहन्तीत्यर्थः, एवं अट्ठविहं कम्मं जिणित्ता | परीसहे अधियासेहि ।। २९ ॥ किश्चान्यत् ४०७. अवि हम्ममाणे फलगावतट्ठी, समागम कंखति अंतकस्स । णिद्धय कम्मं ण पवंचुवेति, अक्खक्खए वा सगडं ति बेमि ॥३०॥ ॥कुसीलपरिभासियं सत्तममज्झयणं सम्मत्तं ॥७॥ ४०७. अवि हम्ममाणे फलगावतट्ठी. वृत्तम् । यद्यप्यसौ परीसहैहन्येत अर्जुनकवत् [अन्तकृत्सूत्रे वर्ग ६]। अथवा फलकवदवकृष्टः क्षारेणालिप्येत सिच्येत वा तथापि अप्रदुष्टः । “अणिहम्ममाणो" वा । समागम कंखति अंतगस्स सम्यग् आगमः समागमः, अन्तको नाम मोक्षः, अथवा अन्तं करोतीति अन्तकः । यथा १ अणिहम्म° चूपा० ॥ २ गायतट्ठी खं १ खं २ पु १ पु २ ॥ Jain Educa t ional For Private & Personal Use Only Badjainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy