________________
णिज्जुत्तिचुण्णिजयं
सूयगडंगसुतं
। १९७ ॥
XCX-BY-BY
XCXCXCX
एवं सेसिंदिए वि ॥ २७ ॥ अधवा अपसत्थइच्छाकामेसु मदणकामेसु य यथैव इन्द्रियजयं करोति तद्देव
४०५. सव्वाणि संगाणि अतिच धीरो, सव्वाणि दुक्खाणि तितिक्खमाणे ।
अखिले अगिद्धे [ अणिएयचारी ], ण सिलोयकामी परिव्वज्जा ॥ २८ ॥
४०५. सव्वाणि संगाणि अतिच्च धीरो० वृत्तम् । सङ्गाः प्राणिवधादयः जाव मिच्छादंसणं ति, ताणि अतिच्छिऊण सव्वाई परीस होवसग्गदुक्खाई तितिक्खमाणे सहमाणे । अखिलो णाम अखिलेसु गुणेसु वर्त्तितव्यम्, अथवा ख यत्र किञ्चिदपि न प्रसूते ऊपरमित्यर्थः, नैवं खिलभूतेन भवितव्यम् यत्र कश्चिदपि गुणो न प्रसूते, गुणा णाणादी । अगृद्धे आहारादिसु । [.. --] ण सिलोयकामी परिव्वजा, श्लोको नाम श्लाघा, सव्वतो वएज्ज परिव्वज ॥ २८ ॥ स्यात् तदज्ञातपिण्डं किंनिमित्तमाहारयति ? उच्यते
४०६. भारस्स जाता मुणि भुंजमाणे, कंखेज्ज यो पावविवेग भिक्खू । दुक्खेण पुट्ठे धुतमातिएज, संगामसीसे अवरे दमेइ ॥ २९ ॥
१ सव्वाई संगाई अइच्च धीरे, सब्वाई दुक्खाई खं १ खं २ पु १ पु २ । वीरे खं २ ॥ २ अखिले अगिद्धे अणिएयचारी, अभयंकरे भिक्खू अणाविलप्पा खं १ ख २ पु १ पु २ वृ० दी० । अखिले अगिद्धे ण सिलोयकामी, परिव्वज्जा भिक्खू अणाविलप्पा इत्यपि पाठश्चूर्णिकाराभिप्रायेण सम्भवेत् ॥ ३ जत्ता खं २ पु १ पु २ ॥ ४ भुंजरजा, कंखेज पावस्स विवेग सं १ खं २ पु १ दी० ॥ ५ माइतेजा खं २ पु १ ॥ सीसे व परं दमेजा खं १ खं २ पु १ पु २ वृ० दी० ॥
६
Jain Education International
For Private & Personal Use Only
EX-BY-8X8X
पढमो सुयक्खंधो
कुसिल
परिभासीयज्झर्ण
७
॥ १९७ ॥
w.jainelibrary.org