________________
पुलाए, जधा घण्णं कीडएहिं णिप्फोलितं णिस्सारं भवति, केवलं तुषमात्रावशेषम्, एवमसौ चारित्रगुणनिस्सारः पुलाकधान्यवद् इहैव बहूणं समणाणं समणीणं हीलणिज्जे, परलोगे य आगच्छति हत्थच्छिदणादीणि ॥ २६ ॥ उक्ताः कुशीलाः । तत्प्रतिपक्षभूतं मूलोत्तरगुणेषु आयतत्वं सौशील्यं प्रतिपाद्यते । तत्रोत्तरगुणानधिकृत्याप दिश्यते—
४०४. अण्णातपिंडेणऽधियासएज, ण पूयणं तवसा आवहूज्जा ।
अण्णे य पाणे य अणाणुगिद्धे, सव्वेसु कामेसु णियत्तज्जा ॥ २७ ॥
४०४. अण्णातपिंडेणऽधियासएज० वृत्तम् । ण संथव-वणीमगादीहिं, अण्णातउंछं एसति, अधियासणा अलंभमाणे । पूर्ण तवसा आवहूजा, ण पूया-सक्कारणिमित्तं तपः कुर्यादिति । "णिव्वहेजा" वा, जो पूआ-सक्कारनिमित्तं तवं क तेण सो तवो णिव्वाहितो भवति, तम्हा णणिव्वद्देज्जा । स एवं अण्णे य पाणे य अणाणुगिद्धो, जो हि अण्णाय पिंड एसए सो णियमा अण्णे य पाणे य अणाणुगिद्धो, अथवा अनु पश्चाद्भाव इति ण पुव्वभुत्तेसु अण्ण-पाणेसु अणुज्झेज्ज । “एगग्गहणे गहणं” ति जधा रसेसु णियत्तति तहेव सव्वेसु कामेसु णियत्तिं कुर्यात्, सह-रूवादिसु असज्जमा ण रागं दोसं वा गच्छे । कधं ? -
सद्देसु य भद्दय-पावसु सोतंगहणमुवगतेसु । तुट्ठेण व रुद्वेण व समणेण सदा ण होतव्यं ॥ १ ॥ [ ज्ञाताधर्मकथाङ्ग अध्य० १७ सू० १३५ गा० १६ पत्र २३३ - १ ]
१ हियासतेजा, णो पूयणं तवसा आवहेजा । सदेहिं रूवेहिं असजमाणे, सव्वेहिं कामेहिं विणीय गेहिं ॥ ख १ खं २ पु १ पु २ वृ० दी० । णिव्वहेजा चूपा० । वणीय खं २ । गेही खं १ ॥ २ सोतविसयमुव ज्ञातासूत्रे पाठः ॥
Jain Education International
For Private & Personal Use Only
XBXCXXXCXBXCXXXCXX
www.jainelibrary.org