________________
पढमो
णज्जुत्तिबुण्णिजयं
सुयक्खंधो
रायगडंग
सुत्तं
।१९६॥
| ७ कुसीलपरिभासियज्झयणं
आतुट्टणाहेतुं च मुहमंगलियाओ करेति मङ्खवत्-एरिसो वा तुम दसदिसिप्पगासो, तचणिगो वा जधा कंपेति । उदरे हितं औदरिकम्, अन्न-पानमित्यर्थः भृशं गृद्धः प्रगृद्धः। णीयारगिद्धेह महावराहे, णीयारो णाम कणकुण्डकः मुग्ग-मासोदणाण, निकीर्यत इति नीकारः । वरादाहन्तीति वराहः, वरा भूमी, स उद्वृत्तविषाणोऽपि भूत्वा अन्यान् पुरतोऽपि हन्यमानान् दृष्ट्वा तत्र नीकारे गृद्धो न पश्यति, ततः क्वचिदेव प्रकृते वा, अदरते वा अचिरात् कालस्य प्राप्तजरो वा एषति घातमेव, मरणमित्यर्थः । अधवा निकारो नाम संस्यानि रालक-मुद्ग-माषादीनि, स आरण्यवराहः तेषु प्रगृह्य(? ख्य )माण
औपगेषु पतति । कर्षकेभ्य अदूरए एसति घातमेव, एवमसौ कुशील आहारगृद्धः असंयममरणमासाद्य गरग-तिरिक्खजोणीओ पाविऊण अदूरमेसति घातमेव ॥ २५ ॥ स एवं कुशील:
४०३. अण्णस्स पाणस्सिधलोइयस्स, अणुप्पियं भासति सेवमाणे ।
पासत्थयं चेव कुसीलतं च, णिस्साए होति जधा पलाए ॥२६॥ ४०३. अण्णस्स पाणस्सिधलोइयस्स० वृत्तम् । इहलौकिकानि हि अन्न-पानानि, न मोक्खाय, तेषामैहिकानामन्न| पानानां हेतुरिति वाक्यशेषः । अनुप्रियाणि भाषते-एस दारिगा कीस ण दिज्जइ ? गोणे किं ण दम्मइ ? एवमादि । वणीमगत्तणं च करेति सेवमान इति वायाए सेवति आगमण-गमणादीहि य । स एवंविधं पासत्थयं चेव कुसीलतंच, चशब्दात् ओसण्णतं संसत्ततं च, प्राप्येति वाक्यशेषः । केवलं लिङ्गावशेषः चारित्रगुणवञ्चितः णिस्सारए होति जधा
१ तुम सदसि प पु ॥ २ यस्यानि रालकरालक चूसप्र० ॥ ३°लोययस्स खं १॥ ४रते खं २ पु १॥ ५ पुलाते खं २ पु१॥
॥ १९६॥
Jain Education International
For Private & Personal Use Only
www.jalnelibrary.org