SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ वा, जाहिं वा कहाहिं रजते, उदराओ गिद्धो पुन्नो, अधवा औदरप्रेधिना आख्या ण वट्टइ कातुं, इतरधा तु करेज वि कुले जाणित्ता । से आरियाणं गुणाणं सतंसे, आरिया चरित्तारिया तेसि सहस्सभाए सो वट्टति सहस्सगुणपरिहीणो । ततो य * हेट्टतरेण जे लावए "लप व्यक्तायां वाचि” लपतीति ब्रवीति, जो वि ताव असणादिहेतुं अण्णण केणइ लवावेति 'अहं एरिसो तारिसो वा सो वि आयरियाण सहस्सभागे [ग] वट्टइ, किमंग पुण जो सयमेव लवइ ? । एवं वत्थ-पत्त-पूयाहेतुमवि ॥ २४ ॥ किश्च ४०२. णिक्खंददीणे परभोयणट्ठी, मुहमंगलिओदरियं पगिद्धे। णीयारगिद्धेह महावराहे, अदूरते वेसति घातमेव ॥ २५ ॥ ४०२. णिक्खंददीणे परभोयणट्ठी० वृत्तम् । जो अप्पं वा बहुं वा उवधिं च छड्डित्ता णिक्खंतोऽसौ शीलमास्थितः रूक्षान्न-पानतर्जितः अलाभगपरीसहेण वा दीनतां प्राप्य जिभिदियवसट्टो पंचविधस्स आजीवस्स अन्यतमेन आहारमुत्पादयति, सर्वोऽपि हि महेच्छः परप्रणयी दीनो भवति । उक्तं हि कण्ठविस्वरता दैन्यं मुखे वैवर्ण्य-वेपथुः । यान्येव म्रियमाणस्य तानि लिङ्गानि याचतः ॥ १ ॥ । १ णिक्खम्मदीणे परभोयणम्मि, मुहमंगलिओदरियाणुगिद्धे । णीवारगिद्धे व महावराहे, अदूरते वेहति घंतमेव ॥ खं १ खं २ पु १ पु २ वृ० दी । ओदरियं पगिद्धे वृ० दी । भोयणसि खं १ । घातमेव पु १ पु २॥ Jain Educati o nal For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy