________________
पढमो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुयक्खंधो
सुर्त
॥१९५॥
७ कुसील| परिभासिय
ज्झयणं
पुणरवि पासत्था कुसीला परामुस्सात४००.जे मातरं च पितरं च हेचा, गारं तधा पुत्त पसुंधणं च ।
आघाति धम्मं उदराणुगिद्धो, अधाऽहु से सामणितस्स दूरे ॥ २३ ॥ ४००.जे मातरं [च] पितरं [च हेच्चा. वृत्तम् । गारं नाम गृहम् । पुत्र[म् अपत्यम् ], पसवो हस्त्यश्व-गोमहिष्यादयः । एवं कृताकृतं एतं संतं असंतं वा विहाय प्रव्रजितत्वात् आघाति धम्म उदराणुगिद्धो, हिंडतो वा उपेत्य अकारणे वा गत्वा तद्विधेसु कुलेसु दाणसड्ढमादिसु आघाति त्ति आख्याति धर्म उदरानुगृद्धो नाम औदरिकः उदरहेतुं धर्म कहेति । अधाऽऽहु से सामणित स्स दूरे], श्रमणभावो सामणियं तस्स दूरे वट्टति ॥ २३ ॥
४०१. कुलाइं जे धावति सादुगाई, आघाति अक्खाइउदराओ गिद्धो।
से आरियाणं गुणाणं सतंसे, जे लावए ता असणादिहेतुं ॥ २४॥ ४०१. कुलाई जे धावति सादुगाई० वृत्तम् । एवंविधाई कुलाई पुव्वसंथुताई पच्छासंधुताणि वा जो गच्छति, सादुगाई स्वादनीयं स्वादु, स्वादु ददातीति स्वादुदानि, स्वदन्ति वा स्वादुकानि । अक्खाइयाओ अक्खाति धम्मकधाओ
१पसू हणं खं १ ॥ २ कुलाई जे धावति साउगाई, अहाऽऽहुखं १ ख २ पु १ पु २ वृ० दी० ॥ ३ कुलाति जे धावति सातुगाई, आधाति धम्म उदराणुगिद्धे । अहाऽऽहु से आयरियाण सतसे, जे लावतेज्जा असणस्स हेर्ड ॥ खं १ खं २ पु १ पु २० दी०॥
॥१९५॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org