________________
सन्धनैव । अधवा सूइं ठाणाई करेति अप्पणो वा परस्स वा । तमेवं कुव्वाणं भट्टारगो भणति-अधाऽऽहु से णंअणियस्स दरे, नग्नभावो हि गंगणिगा स्यात् , दूरे वर्त्तते निम्रन्थत्वस्येत्युक्तं भवति ॥२१॥ उक्ताः पासत्थ-कुसीला। इदाणी सुसीला
३९९. कम्मं परिणाय दगंसि धीरे, वियडेणे जे जीवति आतिमोक्खं ।
'ते बीज-कंदादि अभुंजमाणा, विरता सिणाणा अदु इत्थिगातो ॥२२॥ ३९९. कम्मं परिणाय दगंसि धीरे० वृत्तम् । पहाण-पियणादिसु कजेसु तिविधेणेति उदगसमारंभे य कम्मबंधो भवति । तमेवं ज्ञात्वा संसारभीतो दुविधाए परिणाए परिजाणेज धीरे, धीरो जानकः, यथा वा यैः प्रकारैः कर्म बध्यते तान् कर्मबन्धाश्रवान् विदित्वा न कुर्यादिति । एवं ज्ञात्वा वियडेण जे जीवति आतिमोक्खं, विगतजीवं वियर्ड तंदुलोदगादि, यच्चान्यदपि भोजनजातं विगतजीवं संयमजीवितानुपरोधकृत् तेन जीवेयुः । केचिरं कालम् ? इति, जाव आदिमोक्खो आदिरिति संसारः, स यावन्न मुक्तः, ततो वा मुक्तः, यावद्वा शरीरं ध्रियते तावत् । किञ्च-प्रासुकोदकभोजित्वेऽपि सति ते बीज-कंदादि अभुंजमाणा, आदिग्रहणाद् मूल-पत्र-फलादीनि गृह्यन्ते । विरता सिणाणा अदु इत्थिगातो, विरताः स्नाना-ऽभ्यङ्गोद्वर्तनादिषु शरीरकर्मसु निष्प्रतिकर्मशरीराः, "सुक्खा लुक्खा णिप्पडिकम्मसरीरा जाव अट्ठिचम्मावणद्धा" एवं तावदहिंसा गृहीता, इथिग्रहणतो अन्येऽपि अवया गृह्यन्ते रात्रिभक्तं च, ततोऽपि विरताः । ये चैवं विरतास्तपसि चोद्यता ते संसारे न थणंति, ण वा तत्र परिभ्रमन्ति, ण वा कुसीलदोसेहिं जुत्तंति ॥ २२॥
१णगर्णिगम्याद दूरे चूसप्र०॥ २°ण जीविज य आदि खं १ ख २ पु १ पु २ वृ० दी०॥ ३से बीय-कंदाति | अभुंजमाणे, विरते सिणाणादिसु इस्थिकासु ख १ ख २ पु १ पु २ पृ.दी.॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org.