________________
पढमो
सुयक्खंधो
सर्च
all८ वीरिय
ज्झयणं
॥२०१॥
वयोगवीरियं चतुव्विधं, येन स्खे स्खे विषये उपयुक्तः यो यमर्थ जानीते द्रष्टव्यं च पश्यति । एक्केवरस मत्युपयोगादेः चतुर्विधो भेदो दव्वादि । एवं उवयोगवीरिए जाणति । जोगवीरियं तिविध-मणझप्पवीरियं अकुशलमणणिरोधो वा कुशलमणउदीरणं वा मणस्स वा एगत्तीभावकरणं, मणवीरिएण य णियंठसंयता वडूमाण-अवट्ठितपरिणामगा य भवंति १ । वइवीरिए भासमाणो अपुणरुत्तं निरवशब्दं च भाषते वागध्यात्मोपयुक्तः २ । काये वीर्य सुसमाहित-पसन्नवं-सुसाहरितपादः कूर्मवदवतिष्ठते 'कधं निश्चलोऽहं स्याम् ?' इत्यध्यवसितः । उक्तं हि-"काए वि हु अज्झप्पं ते.” ३ [आव० नि० गा० १४७० पत्र ७७३ ] । तपोवीर्य द्वादशप्रकारं तपस्तद्ध्यवसितः करोति । एवं सप्तदशविधे संयमेऽपि एकत्वाध्यवसितस्य संयमवीर्यं भवति-कथमहमतिचारं न प्राप्नुयामिति । एवमादि अध्यात्मवीर्यम् । एवमादि भाववीयं वीरियपुव्वे वणिज्जति विकल्पशः । उक्तं च
सब्बणदीणं जा होज वालुगा गणणमागता संती । तत्तो बहुत्तराओ अत्थो एकरस पुवस्स ॥ १ ॥ सव्वसमुद्दाण जलं जति पत्थमितं हवेज संकलणं । तत्तो बहुगतराओ अत्थो एगस्स पुव्वस्स ॥ २ ॥
[
]॥ ६ ॥ ८९ ॥ सव्वं पि' तयं तिविधं बालं तधा पंडितं च मिसितं च।।
अधवा वि होति दुविधं अगार अणगारियं चेव ॥ ७ ॥९॥ १पि पतं ति खं १ ० । पि य तं ति° खं २ पु २॥ २पंडिय बालविरियं च मीसं च खं १ख २ पु २ वृ०॥ ३ रमण खं १॥
॥ २०१॥
Jain Education national
For Private
Personal Use Only
wow.jainelibrary.org