________________
सव्वं पि तयं तिविधं बालं तधा पंडितं च मिसितं च [गाधा] । अधवा दुविधं, तं०-अगारवीरियं अणगारवीरियं च । तत्थ पंडितवीरियं अणगाराणं । अगाराणं तु दुविधं-बालं च बालपंडितं चेति । तत्थ पंडितवीरियं पि सादीयं सपज्जवसितं च । बालवीरियं जधा असंजतस्स तिविधोविट्ठणा, तंजधा-अणादीयं अपज्जवसितं १ अणाईयं सपज्जवसिय २ सादीयं सपज्जवसियं ३, णो चेव णं सादीयं अपज्जवसितं । अधवा सव्वं तु वीरियं तिविधं-खइयं १ उवसमियं २ खायोवसमियं ३ ति । खइयं खीणकसायाणं १ उपसमियं उवसंतकसायाणं २ सेसाणं तु खयोवसमियं ३ ॥७॥९॥ जत्थ सुत्तं "सत्थमेगे सुसिक्खंति" [सूत्रगा० ४११] तत्थ णिजृत्तिगाधा
सत्थं तु असियगादी विज्जा मंते य देवकम्मकतं । पत्थिव वारुण अग्गेय वाउ तह मीसगं चेव ॥८॥९१॥
॥वीरियं सम्मत्तं ॥८॥ सत्थं तु असियगादि० गाधा । सत्थं विद्याकृतं मत्रकृतं च । तत्थ विजा इत्थी, मंतो पुरिसो। अधवा विज्जा ससाधणा, मंतो असाधणो । एकेक पंचविधं-पार्थिवं वारुणं आग्नेयं वायव्यं मिश्रमिति । तत्थ मिस्सं जं दिह तिण्ह वा देवताणं, अधवा विजाए मंतेण य, एताणि अधिदेवगाणि ॥ ८॥ ९१॥
FoXXXXOXOXOXOXOXXX
१ सत्थं असिमादीयं विजा खं २ पु २ । सत्थं असियाईयं विजा खं १॥ २ णमग्गे खं १॥ ३ वायु « १ पु २ ॥ ४ द्वयोः तिसृणां वा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.