________________
पढमो
सुयक्खंधो
णिज्जुत्तिबुण्णिजुयं पूयगडंगसुत्
८ वीरियज्झयणं
। २०२॥
गतो णामणिप्फण्णो। सुत्ताणुगमे सुत्तमुच्चारेतव्वं । तं चिमं सुत्तं
४०८. दुहा वेतं समक्खातं वीरियं ति पचति ।
किण्णु वीरस्से वीरितं ? केण वीरो त्ति वुचति?॥१॥ ४०८. दुहा वेतं समक्खातं० सिलोगो । दुधा वि एतं द्विप्रकारं द्विभेदं बालं पंडितं च । चः पूरणे । एतदिति यदभिप्रेतम् , यद्वा इहाध्याये अधिकृतं वक्ष्यमाणम् , जं वा णिक्खेवणिजुत्तीवुत्तं । सम्यग् आख्यातं समाख्यातं तित्थगरेहि गणधरेहिं च । विराजते येन तं वीरियं, विकमो वा वीरियं । पकरिसेण वुच्चइ पवुच्चइ, भृशं साध्वादितो वा वुच्चति । किण्णु [वीरस्स वीरितं केण वीरो ति वुचति, किमिति परिप्रश्ने, नु वितर्के, वीर्यमस्यास्तीति वीरः, किं तद् वीरस्स वीर्यम् ? केण वा वीरे त्ति बुञ्चति, केण वा कारणेण वीर इत्यभिधीयते ? ॥ १॥ पृच्छा गता। वाकरणं तु-'किं वीरियं ?' जं पुच्छितं तदिदमपदिश्यते--
४०९. कम्ममेवं परिणाय अकम्मं वा वि सुब्वता।
एतेहिं दोहिं ठाणेहिं जैम्मि दिस्संति मैच्चिया ॥२॥
॥२०२॥
१ सुयक्खायं खं १ खं २ पु १ पु २० दी.॥ २ स्स वीरत्तं खं १ ख २ वृ० दी.॥ ३ कहं चेयं पवुच्चति ? खं २ पु१पु २ । कहं चेव पमुचई ? « १॥ ४ मेगे पवेदेति अ° खं २ पु १ पु २ वृ० दी । 'मेते पवेदेति खं १ । 'मेव पभासंति चूपा०॥ ५जेहिं खं १ खं २ पु १ पु २० दी०॥ ६दीसंति खं १॥ ७मच्चिता खं १ ख २१॥
Jain Educa
t ional
For Private & Personal Use Only
www.jainelibrary.org.