SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ४०९. कम्ममेव परिण्णाय० सिलोगो । क्रिया कर्मेल्यनर्थान्तरम् । क्रिया हि वीर्यम् , एवं परिणाए एवं परिजानीहि । तस्सेगट्ठिया-उठाणं ति वा कम्मं ति वा बलं ति वा वीरियं ति वा एगटुं । पठ्यते च-"कम्ममेव पभासंति" एवं प्रभाषन्ति कर्मवीर्यम् । अधवा यदिदमष्टप्रकारं कर्म तद्धि औदयिकभावनिष्पन्नं कर्मेत्यपदिश्यते, औदयिकोऽपि च भावः कर्मोदयनिष्पन्न एव बालवीरियं वुच्चति । बितियं-अकम्मं वा वि सुबता, अकर्मवीर्य तत् , तद्धि कर्मक्षयनिष्पन्नम् , न वा कर्म बध्यते, न वा कर्मणि हेतुभूतं भवति । सुव्रताः तीर्थकराः प्रभाषन्त इति वर्त्तते, परिजानन्त इति वर्तते । तत्तु पण्डितवीर्यमित्यपदिश्यते । एते एव द्वे स्थाने, तं०-कम्मवीरियं च अकम्मवीरियं च । तत्र प्रमादात् कर्म बध्यते अप्रमादान्न बैध्यते । अथवा द्वाविति बालं पण्डितं च । बालं असंजताणं पंडितं संजयाणं । तत्र तावद् बालवौरियं अपदिश्यते । अधवा जम्मि दिस्संति वट्टमाणा मच्चिया मणुस्सा ॥ २ ॥ तत् कथम् ?, उच्यते-- ४१०. पमादं कम्ममाहंसु अप्पमादं तदाऽवरं। तब्भावदेसओ वा वि बालं पंडितमेव वा ॥३॥ ४१०. पमादं कम्ममाहंसु० सिलोगो । 'प्रमादात् कर्म भवति' एवं वक्तव्ये "कारणे कार्योपचारात्" प्रमादः कर्मेत्युच्यते, स च प्रमादः [............" ................] तदिहावि संभवे आदिशे पंडितं सादि सपज्जवसितं । बालं तिविधं-अणादिअपज्जवसितं अभवियाणं, अणादिसपज्जवसितं भवियाणं, सादिसपज्जवसितं सम्मदिट्ठीणं ॥ ३ ॥ १-२ बाध्यते चूसप्र०॥ Jain Education International For Private & Personal Use Only S inelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy