SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं एयगडंग पढमो. सुयक्खंधो ८ वीरियज्झयणं ॥२०३॥ जंतं बालं तं कधं होजा? उच्यते४११. अत्थमेगे सुसिक्खंति अतिवाताय पाणिणं । केइ मंते अधिज्जति पाण-भूतविहेडिणो ॥४॥ ४११. अत्थमेगे सुसिक्खंति० सिलोगो । अस्त्रमिति धनुरुपदिश्यते, धनुःशिक्षामित्यर्थः, आलीढस्थानविशेषतः, एगे असंजता, न सर्वे, अधवा सर्वे कारणा अस्त्रशास्त्राण्यधीयते, हंभीमासुरुक्खं कोडल्लगं धर्मपढका वैद्यकं बावत्तरिं वा कलाओ सुहु सिक्खंति । अशुभेनाध्यवसायेन अतिवाताय पाणिणं ति एवं पुरुषस्य शिरश्छेत्तव्यम्, एवं चार्थी प्रत्यर्थी वा दण्डयितव्यः, नेत्रागा(? का)रादिभिश्च कारी अकारी च ज्ञातव्यः, अमुकापराधे चायं दण्डो हस्तच्छेद-मारणेत्यादि । | किश्च केइ मंते अधिजंति, अनमंते आभिचारुके अथर्वणे हृदयोण्डिकादीनि च अश्वमेधं सर्वमेव पुरुषमेधादि च मनानधीयते । भृतमत्रो धातुवादः बिलवादादि । बहूणं पाणाणं भूताणं विहेडणं, विबाधन इत्यर्थः । उक्तं च षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिभिः ॥ १॥ ॥२०३॥ १ सत्थमेगे तु सिख २ पु १ पु २ दी । सत्थमेगे सुसि खं १ वृ०, नि. गा० ९१ चूर्ण्यवतरणे ॥२°वादाय खं २ पु१॥ ३ पगे मंते खं १ ख २ पु १ पु २ वृ० दी० ॥ ४ नेत्रारागादि चूसप्र० ॥ Jain Educal L lational For Private & Personal Use Only SORIMjainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy