SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ते तु अशुभाध्यवसिताः॥४॥ किश्च ४१२. माइणो कटु मायाओ कामभोगे समाहरे । हंता छेत्ता पंकत्तित्ता आतसाताणुगामिणो ॥५॥ ४१२. माणओ काहु (माइणो क१) मायाओ० सिलोगो । तेण चाणक्क-कोडिल्लं ईसत्थादी मायाओ अधिजंति जधा परो वचेतव्यो । तहा वाणियगादिणो य उकंचण-वंचणादीहिं अत्थं समजिणंति । लोभो तत्थेव ओतरेति, माणो वि । एवं मायिणो मायाहिं अत्थं उवजिणंति, यथेष्टानि सावद्यकार्याणि साधयन्ति, तत एषां कर्मबन्धो भवति । कामभोगान् समाहरे, कारणे कार्यवदुपचारः, अर्थ एव कामभोगाः तान् समाहरन्तीति । पठ्यते च-"आरंभाय तिउदृह आरम्भात् त्रिभिः काय-वाग्-मनोभिः आउट्टतीति तिउद्धृति, बहवे जीवे एगिदियादि जाव पंचेंदिय त्ति बंधति य एवमादि आरभते पापम् । [हंता गामादि, छेत्ता मियपुंछादि, पकत्तिया हत्थिदंतादि हत्थादि वा । आतसाता०] ॥५॥ तं तु ४१३. मणसा वयसा चेव कायसा चेव अंतसो। आरतो परतो वा वि दुहा वि य असंजता ॥६॥ १कामभोगे समारमे पु २ वृ० दी । कामभोगे समाहरे खं १ ख २ पु १। आरंभाय तिउट्टइ चूपा० बृपा०॥ २ पगभित्ता खं २ पु१॥ ३ चतुरस्रकोष्ठकान्तर्गतोऽयं प्रकृतसूत्रश्लोकसत्कश्चर्णिग्रन्थसन्दर्भो लेखकप्रमादादिकारणादनन्तरसूत्रलोकचूणौँ प्रविष्टो वर्त्तते । मया त्वेषोऽत्र यथास्थानं चतुरस्रकोष्ठकान्तः स्थापितोऽस्ति । दृश्यता पत्रं २०४-२ टिप्पणी २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy