SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्वं ८ वीरियज्झयणं । २०४॥ ४१३. मणसा वयसा चेव सिलोगो । मणसा वयसा कायसा, गवएण भेदेणं जीवे हणंतो बंधतो उvसेंतो आण| वेंतो कुमुतो अर्थोपार्जनपरो निर्दयः । अधवा [ ?? हंता गामादि, छेत्ता मियपृच्छादि, पत्तिया हत्थिदंतादि हत्यादि वा, आतसाता० । ??] मणसा "कइया वच्चइ सत्थो०" गाधा, कायेण किलिस्संतो, पढमं मणसा, पच्छा वायाए, अंतकाले काएण । आरतो सयं, परतो अण्णेण, दुहा वि ॥ ६ ॥ स एवम् ४१४. वेराणि कुव्वती वेरी ततो वेरेहिं रज्जति । पापोपका य आरंभा दुक्खफासा य अंतसो॥७॥ ४१४. वेराणि कुव्वती वेरी.सिलोगो। स वैराणि कुरुते वैरी। ततो अण्णे मारेति, अण्णे बंधति, अण्णे दंडेत्ति, | अण्णे णिव्विसए आणवेत्ति, चोर-पारदारिय-सूय-चोपगादिबहुजणं वेरियं करेति । जेसु वा त्थाणेसु रजति सज्जति गिज्झति अज्झोववज्जति । पठ्यते च-"जेहिं वेरोहिं कच्चति" ततस्ते वैरिणः इहभवे चेव करकयादीहिं कच्चंति, छिद्यन्त इत्यर्थः । जाणि वा करेति ताणि से अधिअतराणि पडिकरेंति, रामवत् , जधा रामेण खत्तिया उच्छादिता।। अपकारसमेन कर्मणा, न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरु वैरयातनां, द्विषतां जातमशेषमुद्धरे ॥ १॥ X॥२०४॥ १ नवकेन भेदेन ॥ २[?? ?? ] एतचिहान्तर्गतोऽयं पञ्चमसूत्रश्लोकसत्कथूर्णिग्रन्थसन्दर्भः लेखकप्रमादादत्रागतोऽस्ति, अतोऽयं चूर्णिग्रन्थसन्दभाऽनन्तरातिक्रान्तश्लोकचूर्णी यथास्थानं चतुरस्रकोष्टकान्तनिवेशितोऽस्तीति ॥ ३ वेरातिं खं १। वेराई खं २। वेराई पु १ पु २ ॥ ४ जेहिं वेरेहि कच्चति चूपा० ॥ ५ वरत्थाणेसु रजति सज्जसज्जति चूसप्र० ॥ Jain Educa t ional For Private & Personal Use Only djainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy