________________
सुभोम्मेणावि तिसत्तखुत्तो णिबंभणा पुधवी कता। पापोपका य आरम्भाः, पापार्हाः पापोपगा: पापयोग्याः, पापानि वा उपगच्छन्त्यारम्भिणः, आरम्भा हिंसादयः, दुःखस्पर्शा दुहावहाः, दुःखोदयकरा इत्यर्थः, अन्ते इति अन्तशः मृतस्य नरकादिषु । “पावाणं खलु भो! कडाणं कम्माणं दुच्चिण्णाणं जाव वेदइत्ता मोक्खो, णत्थि अवेदइत्ता, तवसा वा झोसइत्ता” [ दशवै० म०११ स्थान १८] | अष्टानामपि प्रकृतीनां यो यादृशोऽनुभावः स तथा फलति ॥ ७॥ किश्च
४१५. संपरागं निगच्छति अत्ता दुक्कडकारिणो।
राग-दोसस्सिता बाला पावं कुव्वंति ते बहुं ॥८॥ ४१५. संपरागं [णिगच्छंति० सिलोगो।] तासु तासु गतिषु संपराणिज्जतीति संपरागः संसारः । अथवा पर इत्यनाभिमुख्येन बध्यमानमेव वेद्यते, निगच्छंति प्राप्नुवन्ति । आर्ता नाम विषय-कषायार्ताः । दुक्कडकारिणो दुक्कडाणि हिंसादीणि पावाणि कुर्वन्तीति दुक्कडकारिणः । किंनिमित्तम् ? राग-दोसस्सिता बाला बालवीर्याः, स एव प्रकृतिः टू, बहुं किर कालं ठिती मोहणीयस्स विभासा । ततस्तैः पापैः कर्मभिः साम्परायिकैः सम्परायमेव णियच्छंति, संसारमित्यर्थः, तत्र च नरकादिषु दुःखान्यनुभवन्ति ॥८॥
४१६. एतं सकम्मविरियं यालाणं तु पवेदितं ।
एत्तो अकम्मविरियं पंडिताणं सुणेह मे ॥९॥ १ अत्तदुक्कडकारिणो खं २ पु १ पु २ वृ० दी । “आत्मदुष्कृतकारिणः” इति वृत्तिः ॥ २“नियच्छन्ति बन्नन्ति" इति वृत्तौ ॥ ३६ इति चतुःसहयाद्योतकोऽक्षराकः । प्रकृतिः स्थितिः रसोऽनुभागश्चेत्यर्थः ॥
इयगड
Jain Education International
For Private & Personal Use Only
PRILainelibrary.org