SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्तं ८ वीरिय ॥२०५॥ ज्झयणं ४१६. एतं सकम्मवीरियं० सिलोगो। सकर्मवीरियं ति वा बालवीरियं ति वा एगटुं । इदानीं अकम्मवीरियं ति | वा पंडितवीरियं ति वा एगढ ति ॥ ९॥ केरिसो पुण पंडितो ? उच्यते ४१७. दविए बंधणुम्मुक्के सवतो छिण्णबंधणे। पेणोल्ल पावगं कम्मं सल्लं कंतेति अंतसो॥१०॥ ४१७. दविए बंधणुम्मुक्के. सिलोगो । राग-दोसविमुक्को दविओ, वीतराग इत्यर्थः, अथवा वीतराग इव वीतरागः, बन्धनेभ्यो मुंक्तकल्पः पण्डितवीर्यावरणेभ्यः । सव्वसो छिन्नबंधणे त्ति सिद्धः, तेन नाधिकारः । ये पुनः प्रमादादयो हिंसादयः रागादयो वा तेषु कार्यवदुपचारादुच्यते-सव्वतो छिण्णबंधणे, न तेषु वर्तत इत्यर्थः । कसायअप्पमत्तो वा स अकर्मवीरः, एवं चेव अकम्मवीरियं वुच्चति । कधं अकम्मवीरियं ?, यतस्तेन कर्म न बध्यते, न च तत् कर्मोदयनिष्पन्नम् , येन कर्मक्षयं करोति तेन अकर्मवीर्यवान् । पणोल्ल पावगं कम्मं, प्रमादादीन् पापकर्माश्रवान् तान् प्रणुद्य सल्लं कन्तेति अंतसो, भावकम्मसल्लं अट्ठप्पगारं, तत् कुन्तति छिनत्तीत्यर्थः, अन्तसो त्ति यावदन्तोऽस्य, निरवशेषमित्यर्थः ॥ १०॥ केन कृन्तति ? किं वाऽऽदाय कुन्तति ? इति, उच्यते-धम्ममादाय । कीदृशं धर्मम् ? ४१८. णेयाउअं सुअक्खातं उपादाय समीहते। भुजो भुज्जो दुहावासं असुभत्तं तधा तथा ॥११॥ १दविते खं २ पु १॥ २ पणोल्ले खं १ ख २ पु १ पु२॥ ३ कत्तति अंतसो खं १ । कंतइ अप्पणो पु २ वृपा०॥ ४ मुक्तकेभ्यः पण्डि चूसप्र०॥ ५ अप्पणो, भाव चूसप्र०॥ ६ कर्म चूसप्र०॥ ७णेताउयं खं १॥ । २०५॥ Jain Educa t ional For Private & Personal Use Only PRjainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy