SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ४१८. णेयाउअं सुअक्खायं० सिलोगो । नयनशीलो नैयायिकः । कुत्र नयति ?, मोक्षम् । सुष्टु आख्यातः सुअक्खातः । उपादायेति गृहीत्वा । सम्यग ईहते समीहते ध्यानेन । किं ध्यायते ?, धम्मं सुकं च । तदालंबणाणि तु भुजो भुञ्जो दुहावासं, भूयो भूय इति वीप्सार्थः, अतीता-ऽनागतानि अणंताई भवग्गहणाई, सकम्मवीरियदोसेण भूयो भूयो गरगादिसंसारे णाणाविधदुक्खवासे सारीरादीणि दुक्खाणि भुजो भुज्जो पावति । अशुभभावः असुभत्तं, तधा तधा तेन तेन प्रकारेण, यथा यथा कर्म तथा तथाऽशुभं फलति । अथवा अशुभमिति अशुभभावना गृहीता, यथा “शुभं किं नु कडेवरे०" [ ] । एवमनित्याद्या अपि द्वादश भावना गृहीताः ॥ ११ ॥ तत्रानित्यभावना४१०. ठाणी विविधठाणाणि चइस्संति ण संसओ। अणितिए इमे वासे णातीहि य सुहीहि य ॥१२॥ ४१९. ठाणी विविधठाणाणि. सिलोगो । स्थानान्येषां सन्तीति स्थानिनः । देवलोके तावदिन्द्र-सामानिकत्रायस्त्रिंशाद्याः । मनुष्येष्वपि चक्रवर्ति-बलदेव-वासुदेव-मण्डलिक-महामण्डलिकादि । तिर्यक्ष्वपि यानीष्टानि, विविधानीति उत्तम-मध्यमा-ऽधमानि । तेभ्यः स्थानेभ्यः सर्वस्थानिनः चइस्संति, नास्त्यत्र संशयः । उक्तं हि १ अणितिए य संवासे वृ० दी० । अणीतिते अयं वासे खं १ । अणीयए अयं वासे पु १ पु २ । अणियए य संवासे खं २॥ २णायएहिं सुखं १ पु २ । नाततेहिं सुखं २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy