SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ अशाश्वतानि स्थानानि सर्वाणि दिवि चेह च । देवा-ऽसुर-मनुष्याणां ऋद्धयश्च सुखानि च ॥१॥ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्वं ८ वीरियज्झयणं ॥२०६॥ किञ्च-अणितिए इमे वासे, जीवतोऽपि हि अनित्यः संवासो भवति, कैः ?, ज्ञातिभिः, ज्ञातयो नाम माता-पितृसम्बन्धाः, सुहृदः शेषा मित्रादयः ॥ १२ ॥ ४२०. एवमादाय मेधावी अप्पणा 'गिद्धिमुद्धरे। आयरियं उवसंपज्जे सैबे धम्मा अकोपिता ॥ १३॥ [सूत्रग्रं० ५००] ४२०, एवमादाय मेधावी० सिलोगो । एवमवधारणे, आदाए त्ति एवं बुद्ध्या गृहीत्वा, यथा सर्वाणि अशाश्वतानि स्थानानि पण्डितवीर्यगुणाश्च मोक्षे च शाश्वतं स्थानं आदाए त्ति, अथवा द्वादशसु भावनासु यदुक्तं तं आदाय उपधारयित्वेत्यर्थः, आत्मनैव आत्मनि गृद्धिमुद्धरेत, ममीकारमित्यर्थः, तं०-"हत्था मे पादा मे जीवेज्जामि जेसु या।” कलत्रस्वजन-मित्रादिषु ग्रेधिरुत्पद्यते तेभ्य आत्मनैव आत्मानमुद्धरेत् । किश्च-गिद्धिमुद्धरेमाणो आयरियं उवसंपजे, खाध्याय। तपादीनुत्तरोत्तरगुणानुपसम्पद्यमानः चरित्तारियं मगं उवसंपज्जेज्जा, आयरियाण वा मग्गं उवसंपज्जेज्ज । सर्वे धर्माः कुतीथिकानां अकोपिता नामा ण केहिं वि कोविजंति । कोवितो णाम दूषितः, कूटकार्षापणवत्, छेदो पुण ण कोविज्जइ ॥ १३ ॥ तं कधं उवसंपज्जइ !, दोहिं ठाणेहिं १गेहिमुखं २ ॥ २ आरियं खं १ पु १ पु २ वृ० दी०॥ ३ सव्वधम्ममकोवियं खं २ पु १ पु २ वृ० दी । सव्वधम्ममगोवियं खं १ वृपा०॥ ॥ २०६॥ Jain Educa t ional For Private & Personal Use Only a djainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy