________________
अशाश्वतानि स्थानानि सर्वाणि दिवि चेह च । देवा-ऽसुर-मनुष्याणां ऋद्धयश्च सुखानि च ॥१॥
पढमो
सुयक्खंधो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुत्वं
८ वीरियज्झयणं
॥२०६॥
किञ्च-अणितिए इमे वासे, जीवतोऽपि हि अनित्यः संवासो भवति, कैः ?, ज्ञातिभिः, ज्ञातयो नाम माता-पितृसम्बन्धाः, सुहृदः शेषा मित्रादयः ॥ १२ ॥
४२०. एवमादाय मेधावी अप्पणा 'गिद्धिमुद्धरे।
आयरियं उवसंपज्जे सैबे धम्मा अकोपिता ॥ १३॥ [सूत्रग्रं० ५००] ४२०, एवमादाय मेधावी० सिलोगो । एवमवधारणे, आदाए त्ति एवं बुद्ध्या गृहीत्वा, यथा सर्वाणि अशाश्वतानि स्थानानि पण्डितवीर्यगुणाश्च मोक्षे च शाश्वतं स्थानं आदाए त्ति, अथवा द्वादशसु भावनासु यदुक्तं तं आदाय उपधारयित्वेत्यर्थः, आत्मनैव आत्मनि गृद्धिमुद्धरेत, ममीकारमित्यर्थः, तं०-"हत्था मे पादा मे जीवेज्जामि जेसु या।” कलत्रस्वजन-मित्रादिषु ग्रेधिरुत्पद्यते तेभ्य आत्मनैव आत्मानमुद्धरेत् । किश्च-गिद्धिमुद्धरेमाणो आयरियं उवसंपजे, खाध्याय। तपादीनुत्तरोत्तरगुणानुपसम्पद्यमानः चरित्तारियं मगं उवसंपज्जेज्जा, आयरियाण वा मग्गं उवसंपज्जेज्ज । सर्वे धर्माः कुतीथिकानां अकोपिता नामा ण केहिं वि कोविजंति । कोवितो णाम दूषितः, कूटकार्षापणवत्, छेदो पुण ण कोविज्जइ ॥ १३ ॥ तं कधं उवसंपज्जइ !, दोहिं ठाणेहिं
१गेहिमुखं २ ॥ २ आरियं खं १ पु १ पु २ वृ० दी०॥ ३ सव्वधम्ममकोवियं खं २ पु १ पु २ वृ० दी । सव्वधम्ममगोवियं खं १ वृपा०॥
॥ २०६॥
Jain Educa
t ional
For Private & Personal Use Only
a
djainelibrary.org.