SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ४२१. सहसम्मुतियाए णचा धम्मसारं सुणेत्त वा। उवहिते य मेधावी पडिघातपावगे ॥१४॥ ४२१. सहसम्मुतिआए णच्चा० सिलोगो । शोभना मतिः सन्मतिः, सहजाऽऽत्ममतिः सहसन्मतिः, स्वा वा मतिः सन्मतिः, सह सम्मतीए सहसम्मतिगं प्रत्येकबुद्धानाम् । निसर्गसम्यग्दर्शने वा पित्तज्वरोपशमनदृष्टान्तसामर्थ्याद् आभिणिबोधिय-सुयं उप्पाडेति, जधा इलापुत्तेण [आव० हारि० वृ० पत्र ३५९-२ नि० गा० ८४६] । धम्मसारं सुणेत्त वा, यथा तीर्थकरसकाशादन्यतो वा धर्म एव सारः धर्मसारः, धर्मस्य वा सारः धर्मसारः चारित्रं तं [सुणेचा श्रुत्वा ] प्रतिपद्यते, पच्छा उत्तरगुणेसु परक्कमति पंडितवीरिएण पुव्वकम्मक्खयट्ठताए । एवं सो दविओ हिंसादि रागादि वा बंधण| विमुक्को अकम्मवीरिए उवहिते य मेधावी पडिघातपावगे, धम्मे उवहिते अकम्मवीरिए या वड्डमाणपरिणामे मेराए धावतीति मेधावी प्रत्याख्यातहिंसादिअट्ठारससंजत-विरत-पडिहत-पञ्चक्खातपावकम्मे ॥ १४ ॥ स एवमुत्तरगुणेसु घडमाणो ४२२. जे किंचि उवक्कम णचा आउक्खेमं च अप्पणो। तस्सेव अंतरद्धा खिप्पं सिक्खेज पंडिते ॥ १५॥ १°म्मुइए खं १ ख २ पु १ . दी। °म्मइए पु २॥ २ सुणेत्तु खं १ खं २ पु १ पु२॥ ३ समुवट्टिते अणगारे पच्चक्खायपावए खं १ ख २ पु १ पु २ . दी• । उवट्रिते उ अणखं १॥ ४ “वयछक ६ कायछक्कं १२ अकप्पो १३ गिहिभायणं १४ । पलियंक १५ निसिज्जा य १६ सिणाणं १७ सोभवजणं १८॥१॥" इत्येतदष्टादशकम् ॥५ किंचुवकर्म जाणे आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं सिक्खं सिक्खेज पंडिते खं १ खं २ पु १ पु २० दी। किं तुवकर्म खं २ पु१पु२॥ Jain Education L onal For Private & Personal Use Only allainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy