________________
सुखिनस्तिष्ठन्ति; एवमकिरिओ आता जेसिं ते होति अकिरियाता । जमादितित्ता बहवो मणुस्सा, यमित्यनिर्दिष्टस्य निर्देशः, आदिइत्ता गृहीत्वा, स्वयं अन्यांश्च ग्राहयित्वा अणादीयं अणवदग्गं संसारं भमंति ॥६॥
किश्चान्यत्-यदि सर्वमक्रियं तेन कथमादित्यः उत्तिष्ठति ? अस्तं वा गच्छति ?, कथं वा चन्द्रमा वर्द्धते हीयते च?, न वा सरितः स्यन्देरन् , न वा वायवो वायेयुः, सर्वसंव्यवहारोच्छेदः स्यात् । एवमुक्ताः ब्रुवते
५४०. णाऽऽतिचो उठेति ण अत्थमेइ, ण चंदिमा वड्डति हायती वा।
___सरितो ण संदंति ण वंति वायवो, वंझो नितिओ कसिणो हु लोओ ॥७॥ ५४०. णाऽऽतिच्चो उद्देति ण अत्थमेइ० त्ति वृत्तम् । आदित्य एव नास्ति, कुतस्तर्हि तदुत्थानमस्तमनं वा ?, मृग| तृष्णिकासदृशं तु एतदिति लोहितमर्कमण्डलमवभासते । एवं चन्द्रमाऽपि नास्ति, कुतस्तर्हि तद्वृद्धि-हासोत्थाना-ऽस्तमनानि ? । किश्च–संघातो मरीची उढेति, उट्ठोणा (? उद्वित्ता) से गं इमं लोगं तिरियं करेति, करेत्ता से णं इमं लोगं उज्जोवेति पभासति । सरितोऽपि ण संदंति (सन्ति ) न च वायवः, ततः कथं सन्दिष्यन्ते वास्यन्ति वा । स्याद् बुद्धिः| उत्तिष्ठन्नादियो दृश्यते अस्तं च गच्छन् , येन पूर्वस्यां दिशि दृष्टः अपरस्यां दिशि दृश्यते तेन क्रियावान् , देवदत्तस्य हि
१णाऽऽइच्चोखं १ ख २ पु १ । नाऽऽयच्चो २॥ २ उएति खं १। उदेइ खं २ पु १ पु २ वृ० दी॥ ३ सलिला ण संदंति ण वंति वाया, वंझो खं १ खं २ पु १ पु २ वृ० दी.॥ ४ वंझे णियते कसिणे हु लोते खं १ ख २ पु १ पु २ वृ. दी। चंझे हुएते खं २ । वंझे य णियते पु२॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org.