SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्वं १२ समोसरणज्झयणं ॥२५६॥ इमं एगपक्खं तावत्, अविज्ञानोपचितं १ परिज्ञोपचितं २ ईर्यापथं ३ स्वप्नान्तिकं ४ च चतुर्विधं कर्म चयं न गच्छति, एतद्धि एकपाक्षिकमेव कर्म भवति, का तर्हि भावना ?, क्रियामात्रमेव, न तु चयोऽस्ति, बन्धं प्रतीत्याविकल्प इत्यर्थः, एगपक्खियं दुपक्खियं तु, यदि सत्त्वश्च भवति सत्त्वसंज्ञा च सञ्चित्य जीविताद् व्यपरोपणं प्राणातिपातः, एतद् इह च परत्र चानुभूयते इत्यतो दुपक्खिकं, यथा चौरादयः इह पुप्फमात्रमनुभूय शेवं नरकादिष्वनुभवन्ति । किञ्च-आईसु छलायतणं च कम्म, षडायतनमिति षड् आयतनानि यस्य तदिदं आश्रवद्वारमित्यर्थः, तद्यथा-श्रोत्रायतनं यावन्मनआयतनम् ॥५॥ ५३९. ते एवमक्खंति अबुज्झमाणा, विरूवरूवाणिह अकिरियाता। जैमादितित्ता बहवो मणुस्सा, भमंति संसारमणोवदग्गं ॥६॥ ५३९. ते एवमक्खंति० वृत्तम् । अक्रिया अण्णाणिआ य सब्भावं अबुज्झमाणा इह मिच्छत्तपडलोच्छण्णा अप्पाणं वा परं वा तदुभयं वा वुग्गाहेमाणा विरूवरूवाणि दरिसणाणि, कथम् ? दानेन महाभोगाश्च देहिनां सुरगतिश्च शीलेन । भावनया च विमुक्तिः [ तपसा सर्वाणि सिध्यन्ति] ॥ १॥ इत्यादि । [ किश्च-यश्च वेदान्तशुके ब्राह्मणे दद्यात्, यो वा विहारं कारयति, किञ्च-एगपुप्फप्पदाणेण असीतिकल्पकोटयः १ अविज्ञोपचितं वृत्तौ ॥ २त एव खं १ ख २ पु १ पु २॥ ३°वाणि अ° खं १ वृ० दी० ॥ ४°रिताया खं १ । "रियवाई खं २ पु१पु २ वृ० दी०॥ ५ जमायइत्ता बहवे मणूसा खं १। जमादिदित्ता बहवो मणूसा ख २॥ ६°वतग्गं खं १ ख २ पु १॥ ७°न्तश्चक्रे सं० वा. मो०॥ ॥ २५६॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy