SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ५३८. [ सम्मिस्सभाव० वृत्तम्]। तथा च सामान्यतोदृष्टेनानुमानेन सम्मिश्रभावो नाम अस्तित्वमपि प्रतिपद्यमानाः | अस्तित्व-[नास्तित्व मेव दर्शयन्ति, तमेव सम्मिश्रभावं यया गिरया गृह्यन्ते, निगृह्यन्त इत्यर्थः, उम्मत्तवादं वदंति, तद्यथाक्वचिदुन्मत्तः स्वाभाविकं ब्रवीति चेष्टते वा कचिदन्यथा, अन्धो वाऽध्वानं व्रजन् कचित् पथा गच्छति, एवं तेऽपि गन्धर्वनगरतुल्याः मायास्वप्नोपपातधनसदृशाः । मृगतृष्णानिद्रादानप्रवर्त्तितालातचक्रसमाः॥१॥ एवमपि निःस्वभावान् भावानुक्त्वा पश्चाज्जातिस्मरणानि जातकानि रत्नाश्रयं निर्वाणं च प्रतिपद्यन्ते । एवं ते सम्मिश्रभाववादिनः मिथ्यादर्शनान्धकाराः जातकेनैतस्यां गिरि गृहीताः-'यदि शून्यं कथं जातकानि ? कथं स्मरणम् ? कथं शून्यता ? । किञ्च यदि शून्यस्तव पक्षो मत्पक्षनिवारकः कथं भवति ? । अथ मन्यसे न शून्यस्तथापि मत्पक्ष एवासौ ॥ १ ॥ अस्तित्वात् तस्य । किञ्च-'केन शून्यता देशिता ? किमर्था देशिता ? स्यान्निष्प्रयोजना शून्यता' इत्यादिभिः कर्कशहेतुभिश्चोदिता पच्छाघरघरियाए आहतियाए एलमूगो वा मम्मणमूगो वा जधा मुम्मुएंति, ण ऐकं अणेकं वा पक्खं अणुवदंति, अस्ति नास्ति वा, यद्यप्यष्टौ व्याकरणानि पठन्ति । ते पुण अकिरियावादिणो दुविधं धम्मं पण्णवेंति, तं जधा-इमं दुपक्खं १ मृगतृष्णा-नीहाराम्बुचन्द्रिका-लातचक्रसमाः वृत्तौ पाठः ॥ २ दान् पमतितालान्वच सं० वा. मो० ॥ ३निश्वाभा सं० या० मो० ॥ ४एक एकं वा चूसप्र० ॥ Jain Education Intenational For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy