SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजुयं * सूयगडंग सुत्तं तेषामुत्तरम्गन्ता च नास्ति कश्चिद् गतयः षड् बुद्धशासनप्रोक्ताः । गम्यत इति च गतिः स्यात् श्रुतिः कथं शोभना बही ? ॥ १॥ पढमो सुयक्खंधो | १२ समो सरणज्झयणं ॥२५५॥ क्रिया कर्मफलं न चास्ति, असति कारके कुतः कर्म ? कथं च षड् गतयः ? अन्तराभावो वा ? यथाऽस्माकं "विग्रहगतौ कर्मयोगः" [तत्त्वार्थ० अ० २ सू० २६] एवं तेषामपि अन्तराभावः, एवं ते पुट्ठा वा अपुट्ठा वा सम्मिस्सभावं ब्रुवते अवन्ध्यानि च कर्माणि पण्णवेति । एवं जातकशतान्यपदिशन्ति बुद्धस्य तानि शून्यत्वे न युज्यन्ते । तथा माता-पितरौ हत्वा बुद्धशरीरे च रुधिरमुत्पाद्य । अर्हद्युधं च कृत्वा स्तूपं भित्त्वा च पञ्चैते ॥ १ ॥ आवीचिं नरकं यान्ति एतच्च न युज्यते, जाति-जरा-मरणानि च न स्युः, उत्तमा-ऽधम-मध्यमत्वं न स्यात्, मनुष्य-तिर्यग्योनीनां स्वयमेव कर्मविपाको जीवस्य कर्तृत्वं कर्मबन्धं च कथयति । चौरादीनां च कर्मणामिहैव विपाकं दृष्ट्वा सामान्यतोदृष्टेनानुमानेनानुमीयते कृतं कर्ताऽयमात्मा, येनास्य गर्भगतस्यैव व्याधयः प्रादुर्भवन्ति मृत्युश्च ।। ४ ।। ५३८. सम्मिस्सभावं च गिरा गिहीते, ते मुम्मुई होंति अणाणुवादी। इमं दुपक्खं इममेगपक्खं, आहंसु छलायतणं च कम्मं ॥५॥ १ अर्हद्वधं वृत्तौ ॥ २°भावं सगिरा गिहीते, से मुम्मुई होति खं १ खं २ पु १ पु २ ० दी । भावं च गिरा खं १॥ ॥२५५ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy