SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ओभासति उज्जोवेति प्रभासति, एवं चेतसि नः प्रकाशयतीत्यर्थः, एवं च समीक्ष्यमाणं सत्यवचनं स्यात्, अन्यथा तु तथा चान्यथा च भवति । अथवा "अढेस नो भासति" त्ति, अर्थो नाम धर्मार्थः एवं चेतसि नः प्रभासति, एवं च प्रकाशयति, एवं च दृश्यते युज्यमानः, आर्हद्धर्मेण किलावभासते, ण तु सेसेहिं अण्णाणिय-किरियवादीहिं घडते । कहं ?, जेणं ते जात्यादिराग-द्वेषाभिभूता तेण तुल्लोऽवभासति । भणिता वेणइया । इदाणिं अकिरियवादीदरिसणं-लवावसकी य अणागतेहिं, लवमिति कर्म, वयं हि लवात्-कर्मबन्धात् अवसक्कामो फिट्टामो अवसराम इत्यर्थः, संववहारबंधेणावि ण बज्झामो, किं पुण णिच्छयतो ? । उपचारमात्रं तु तद्यथाबद्धा मुक्ताश्च कथ्यन्ते मुष्टिप्रन्थिकपोतकाः । न चान्ये द्रव्यतः सन्ति मुष्टिप्रन्थिकपोतकाः ॥ १॥ [ ते हि वातूलिकाः शाक्यादयः आत्मानमेव नेच्छन्ति, किं पुनस्तद्वन्धम् ? इति । अणागते त्ति कालग्रहणाद | अनागतेऽपि काले न बध्यन्ते । चग्रहणाच्चातिक्रान्त-वर्तमानयोः । अथवा अवसक्कि त्ति क्षण-लव-मुहूर्त-अहोरात्र-पक्ष-मास वयन-संवत्सरादिलक्षणे काले सर्वत्र कर्मबन्धादवशक्नुमः । लवः कालः, वर्तमानादवसक्कामो, एवमनागतादपि एतद्दर्शनः मिच्छत्तकिरियमाहंसु आख्यातवन्तः । के ते? अकिरियओ आता जेसिं ते इमे अकिरियाता, ते नापि कारकमिच्छन्ति नापि करणानि । येषामपि करणानि कर्तणि आत्मा कर्ता तेऽपि अक्रियावादिनः । उक्तं हि कः कण्टकानां प्रकरोति तैक्ष्ण्यं ?, विचित्रभावं मृगपक्षिणां वा ?। स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारः स्ववशो हि लोकः ॥१॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy