________________
पढमो सुयक्खंयो
१२ समोसरणज्झयणं
णिज्जुत्ति- साभावं ति, भावो नाम यथार्थोपलम्भः, तमपि यथार्थोपलम्भं विणयिंसु तथा वा स्याद् अन्यथा वा, एवं तावत् तेषां चुण्णिजयं
सत्यं भविष्यति । अथवा पुट्ठा वा 'कीदृशो वो धर्मः ?' इत्युक्ता ब्रुवते-सर्वथा परिगण्यमानः परीक्ष्यमाणः मीमांस्यमानो सूयगडंग
वा अयमस्माकं धर्मः विणयमूलेण गोगोरुहयधम्मेगेण जणो णाधियो (?) । कहं ? जेण वयमवि विणयमूलमेव धम्म सुत्तं
पण्णवेमो, कथम् ? [इति] चेत् , येन वयं सर्वाविरोधिनः सर्वा()विनयविनीताः मित्रा-ऽरिसमाः सर्वप्रव्रजितानां सर्वदेवानां
च प्रणाम कुर्मः । न च यथाऽन्ये वादिनः परस्परविरुद्धास्तथा वयमपि-अम्हं पुण पव्वइये समाणे, जं जधा पासति इंद ॥२५४॥ वा खंदं वा जाव उच्चं पासति उचं पणामं करेति, णीयं पासति णीयं पणामं करेति । उच्च इति स्थानतः ऐश्वर्यतः, तमुच्चं
रायाणं अण्णतरं वा इस्सरं दवणं प्रणाममात्रं कुर्मः, णीयस्स तु साणस्स वा पाणस्स वा णीयं पणामं करेति, भूमितलगतेण सिरसा प्रह्लाः प्रणामम् ॥ ३ ॥ अहो ! त एवं बालिशाः
५३७. अणोपसंखा इति ते उदाहु, अद्वेस ओभासति अम्ह एवं ।
लवावेसकी य अणागतेहिं, णो किरियमाहंसु अकिरियआता ॥४॥ ५३७. अणोपसंखा इति ते उदाहु. वृत्तम् । संखा इति णाणं, संखाए समीवे उपसंखा, ण उपसंखा अणोपसंखा, अज्ञाना इत्यर्थः, अनोपसंख्यया त एवमाहुः । उदाहरंति स्म उदाहुः। अढेस ओभासति, अर्थो नाम सत्यवचनार्थः,
१ पुण्यसंकुर्मः चूसप्र. ॥ २ ख १॥ ३ अढे स ओभासति वृ० दी । अढेस नो भासति चूपा० ॥ ४ तेवं खं २ । तेवा पु१॥ ५ वसंकीय सं १ ख २ पु१पु २ वृ० दी.॥६°यवादी खं २ पु १ पु२॥
॥२५४॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org.