SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ५३६. सचं मोसं इति चिंतयंता, असाधु साधु ति उदाहरति । जेमे जणा वेणइया अणेगे, पुट्ठा वि भावं विणयिंसु णामा ॥३॥ ५३६. सच्चं मोसं इति चिंतयंता असाधु साधु ति उदाहरति० [वृत्तम् ] । 'सच्चं पि कताई मोसं होज' त्ति एवं ते चिंतयंता सच्चं पि ण भणति । कथम् ?, साधुं दटूण ण साधु त्ति भणंति, कताइ सो साधू होज कताइ असाधू कताइ चउब्बिओ कताइ पावंचितो, चोरो वा कदाचिदचोरः स्यात् कदाचिच्चोरः, एवं स्त्री-पुरुषेष्वपि वैक्रियः स्याद् वेसकरणे | योजइतव्वं, गवादिषु च यथासम्भवं स्थाणु-पुरुषादिषु चेति । एवं सर्वाभिशङ्कित्वात् तदसाधुदर्शनं साध्विति ब्रुवते साधुदर्शनं चासाध्विति । अथवा-"सचं मुसं ति (? असच्चं) इति भासयंता" जो जिणप्पणीतो मग्गो समाधिमग्गो तमेते अण्णाणिया सच्चमपि संतं असचं ति भणंति, अथवा सच्चो संयमो तं सत्तसप्पगारमवि असचं भणंति, असंजममित्यर्थः । जधा ते किल भणति तहा सच्चं भणंति, अणुवातो सच्चं, तं च कुदंसणमण्णाणवादं असाधु पि साधु ति भणति, असाधू अ अण्णाणिया साधु त्ति भणति, तच्छासनप्रतिपन्नाश्च असाधूनपि साधून ब्रुवते । वुत्ता अण्णाणिया । इदाणी वेणइयवादी'जेमे जणा वेणइया अणेगे, पुट्ठा वि भावं विणयिंसु णामा, जे त्ति अणिहिट्ठणिदेसो, जना इति पृथग्जनाः, विनये नियुक्ताः वैनयिकाः, अणेगे इति बत्तीसं वेणइयवादिभेदा, ते पुट्ठा परेण अपिशब्दाद् अपुट्ठा वि विणयिंसु १ सचं असचं इति चिंतयंता खं १ खं २ पु १ पु २ वृ० दी० । सच्चं असञ्चं इति भासयंता चूपा० ॥२ हरंता खं १ पु २॥ ३ विणइंसु णाम खं १ खं २ पु १ पु २ वृ० दी । विणयं सुणेमो पुचू०॥ ४°हरंता सं० वा. मो० ॥ ५°यस्त्वात् चूसप्र.॥ ६ अनुपायः असाधनमित्यर्थः ॥ ७ जे इमे वे पु०॥ ८ विणयं सुणेमो, जे पु०॥ ९अबुद्धा वि चूसप्र० ॥ *00-600-00-00*** Jain Education International For Private Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy