SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ जुत्ति पुष्णिजयं सूयगडंग पढमो सुयक्खंधो ॥२५३॥ १२ समोसरणज्झयणं णरए जाणंति ते चेव तत्थुववनंति, किं णाणेणं तवेणं व ? ति, ते तु मिगचारियादयो अडवीए पुष्फ-फलभक्खिणो अञ्चादि अण्णाणिया ३ । वेणइया तु आणाम-पाणामादीया कुपासंडा ४ ॥ १ ॥ तत्थ पुव्वं ५३५. अण्णाणिया ताव कुसला वि संता, असंथुता णो वितिगिंछतिण्णा। अकोविता आहु अकोवितेहिं, अणाणुवीय त्ति मुसं वदंति ॥२॥ ५३५. अण्णाणिया ताव कुसला वि संता० वृत्तम् । अकुशला एव धम्मोवायस्स । असंथुता णाम ण लोइयपरिक्खगाणं सम्मता सव्वसत्थबाहिरा मुक्का । वितिगिंछतिण्ण त्ति वितिगिंछा णामा मीमंसा तिण्ण त्ति तीर्णाः, णत्थि त्ति तेसिं वितिगिंछा अण्णाणितणेणं । अथवा ससमए वि ताव केसिंचि वितिगिंछा उप्पज्जति, किं तर्हि परसमये, तं कतरेण उबदेसेण करेस्सति विचिकित्साऽभावं ?। जो वि तेसिं तित्थगरो तस्स वि ण सुत्तं ण अत्थविचारणा, अध अस्थि समयहाणी, त एवं अकोविता, ण त सयं अकोविदा अकोविदानामेव कथयन्ति, को हि णाम विपश्चित् तान् अब्रवीत् ? जधा अण्णाणमेव सेयं अबद्धगं च, अणाणुवीय त्ति अपूर्वापरतो विचिन्त्य यत् किञ्चिदेवासर्वज्ञप्रतीतत्वाद् बालवद् मुसं वदंति । शाक्या अपि प्रायशः अज्ञानिकाः, येषामविज्ञानोपचितं कर्म नास्ति, जेसिं च बाल-मत्त-सुत्ता अकम्मबद्धगा, ते सव्व एष अण्णाणिया । सत्थधम्मता सा तेसिं जध चेव ठितेल्लगा तध चेव उवदिसंति, जधा-अण्णाणेण बंधो पत्थि, तह चेव ताणि सत्थाणि णिबद्धाणि ॥२॥ १ अचादि अत्यागिन इत्यर्थः ॥ २"णिता ता कुखं १ खं २ पु १ पु २॥ ३ असंकया पु १॥ ४°गिच्छ° खं २ ॥ ५ अकोवियार, अखं १ । अकोवियते, अ° खं २ पु १ पु २॥ ६ वीयीति मुखं २ पु १। बीईइ मुपु २॥ ७ण नं खयं चूसप्र०॥ ॥२५३॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy