________________
विरतिं च अप्पमादो कायव्यो जधा कुदसणेहिं ण छलिज्जसि । तेण धम्मे भावसमाधीए भावमग्गे य घडितव्वमिति ॥ ६ ॥ | ११४ ॥ णामणिप्फण्णो णिक्खेवो गतो । सुत्ताणुगमे सुत्तं । अभिसंबंधो अज्झयणं अज्झयणेण-तेण णिव्वुडेण पसत्थभावमग्गो आमरणंताए अणुवालेतव्यो, संसंग्गे अप्पा भावेतब्बो, कुमग्गसिता य जाणिउं पडिहणंतव्या, अतो चत्तारि समोसरणाणि । अधवा णामणिप्फण्णे वुत्ता समोसरणा ते इमे त्ति
५३४. चत्तारि समोसरणाणिमाणि, पावादया जाई पुढो वदंति।
किरियं अकिरियं विणयं तिततियं, अण्णाणमाहंसु चउत्थमेव ॥१॥ ५३४. चत्तारि समोसरणाणि सिलोगो (वृत्तम्) । चत्तारि त्ति संखा, पंचादिपडिसेधत्थं अंते चतुण्ह गमणं । | समवसरंति जेसु दरिसणाणि दिट्ठीओ वा ताणि समोसरणाणि । इमानीति वक्ष्यमाणानि । प्रवदन्तीति प्रावादिकाः । पिधं पिधं वदंवि पुढो वदंति । तं जधा-किरियं [अकिरियं] विणयं [ति ततियं] अण्णाणमाहंसु चउत्थमेव । तत्थ किरियावादीणं अत्थि जीवो, अत्थित्ते सति केसिंच सव्वगतो केसिंच असव्वगतो, केसिंच मुत्तो केसिंच अमुत्तो, केसिंच अंगुट्ठप्पमाणमात्रः केसिंच श्यामाकतन्दुलमात्रः, केसिंच हिययाधिट्ठाणो पदीवसिहोवमो, किरियावादी कम्मं कम्मफलं च अत्थि त्ति भणति १ । अकिरियावादीणं कत्ता णत्थि फलं त्वस्ति, केसिंच फलमवि णत्थि, ते तु जधा पंचमहाभूतिया
चतुभूतिया खंधमेत्तिया सुण्णवादिणो लोगायतिगा इच्चादि अकिरियावादिणो २ । अण्णाणिया भणंति-जे किर सूयगड ४३ X
१संसग्गोअप्पभावे° चूसप्र० ॥ २ जाई खं २ ॥ ३°यं च अ° पु १॥ ४ विणइ त्ति खं २ पु १ पु २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.