________________
बैनयिकमतं विनयश्चेतो-वाक्-काय-दानतः कार्यः । सुर-नृपति-यति-ज्ञातृ-स्थविरा-ऽवम-मातृ-पितृषु सदा ॥ १॥
णिज्जुत्तिचुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
सुतं
१२ समोसरणज्झयणं
॥२५२॥
FoXXOXOXOXOXOXOXOXXX
सुराणां विनयः कायब्वो, तं जधा-मणेणं १ वायाए २ काएणं ३ दाणेणं ४, एवं रायाणं हूँ जतीणं टू णातीणं टू थेराणं टू किवणाणं टू मातुः टू पितुः टू, एवमेते अट्ठ चउक्का बत्तीसं ३२ । सव्वे वि मेलिया तिण्णि तिसहा ३६३ पावादिगसता भवंति । एतेसिं भगवता गणधरेधि य सब्भावतो निश्चयार्थ इहाध्ययनेपदिश्यते, अत एवाध्ययनं समवसरणमित्यपदिश्यते ॥५॥११३ ॥ एते पुण तिण्णि तिसहा पावादिगसता इमेसु दोसु ठाणेसु समोसराविजंति, तं जधासम्मावादे य मिच्छावादे य । तत्थ गाधा
सम्मद्दिट्ठी किरियावादी मिच्छा य सेसगा वाती। चइऊण मिच्छवायं सेवह वायं इमं सच्चं ॥६॥ ११४ ॥
॥समोसरणं सम्मत्तं ॥ १२॥ सम्मद्दिट्ठी किरियावादी० गाधा । तत्र क्रियावादित्वेऽपि सति सम्मद्दिट्ठिणो चेव एगे सम्मावादी, अवसेसा चत्तारि वि समोसरणा मिच्छावादिणो अण्णाणी अवि त परस्परविरुद्धदृष्टयः, तेण मोत्तूण अकिरियावादं संवादं वादं ल भ्रूण
१ शाति वृत्तौ ॥ २४ इति चतुःसङ्ख्याज्ञापकोऽक्षराङ्कः॥ ३ गणधरैश्च ॥ ४ सिद्धा य खं १॥ ५जहिऊण खं २ पु २॥ ६ सम्मादिट्ठी वादी वा० मो० ॥ ७ अपि च इत्यर्थः । अविरतपर पु० सं० वा० ॥ ८संवाद ल सं० वा. मो०॥
॥ २५२॥
JainEducatio
n ational
For Private & Personal Use Only
Imjainelibrary.org.