________________
काल-यदृच्छा-नियति-स्वभावेश्वरा-ऽऽत्मतश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति सप्त स्व-परसंस्थाः ८ क ॥१॥
[ [ इमेनोपायेन-णस्थि जीवो सतो कालओ १ णत्थि जीवो परतो कालतो २ एवं यदृच्छाए वि दो २ णियतीए वि दो २ इस्सरतो वि दो २ स्वभावतो वि दो २, [आत्मतो वि दो २,] सव्वे वि बारस, जीवादिसु सत्तसु गुणिता चतुरासीति भवंति ८४ । इदाणिं अण्णाणिय०
अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसद्-द्वैता-ऽवाच्यं च को वेत्ति १६७ ॥१॥
इमे दिट्ठिविधाणा-सन् जीवः को वेत्ति ? किं वा [तेण] णातेण? १ असन् जीवः को वेत्ति ? किं वा तेण णातेण? २ सदसन् जीवः को वेत्ति ? किं वा तेण णातेण? ३ अवचनीयो जीवः को वेत्ति ? किं वा तेण णातेण ? एक, एवं सदवचनीयः ५ असदवचनीयः ६ सदसवचनीयः जीवे वि ७, एवं अजीवे वि ७ आश्रवे वि ७ बंधे वि ७ पुण्णे वि ७ पावे वि ७ संवरे वि ७ णिज्जराए वि ७ मोक्खे वि ७ । एवमेते सत्त णवगा तिसट्ठी ६३ इमेहिं संजुत्ता सत्तसट्ठी ६७ हवंति, तं जधा-सती भावोत्पत्तिः को वेत्ति ? किं वा ताए णाताए? १ असती भावोत्पत्तिः को वेत्ति ? किं वा ताए णाताए ? २ सदसती भावोत्पत्तिः को वेत्ति ? किं वा ताए णाताए? ३ अवचनीया भावोत्पत्तिः को वेत्ति ? किं वा वाए णाताए ? ४ । उक्ता अज्ञानिकाः । इदाणि वैनयिका:
१८ एक चतुरशीतिरित्यर्थः ॥
Jain Educati
o
nal
For Private & Personal Use Only
jainelibrary.org