SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो मिन्जुत्तिबुण्णिजयं रायगडंग सुत् ॥२५१॥ सङ्ख्या वैशेषिका ईश्वरकारणादि अकिरियावादी चउरासीति, तचिणिगादि क्षणभङ्गवादित्वात्तु क्षणवादिनः। | अण्णाणियवादीण सत्तट्ठी, ते तु मृगचारिकाद्याः । वेणइयवादीणं बत्तीसा दाणाम-पाणामादिप्रव्रज्यादि ॥ ४ ॥ ११२ ॥ * तेसि मताणुमतेणं पण्णवणा वण्णिता इहऽज्झयणे । सब्भावणिच्छयत्थं समोसरणमाह तेणं ति ॥५॥११३॥ तेषां क्रिया-ज्ञानवादिनां यद् यस्य मतं यच्च यस्य न मतं तेषां समवायेन त्रीणि त्रिषष्टानि प्रावादुकशतानि भवन्ति । तद्यथा आस्तिकमतमात्माद्या नित्या-ऽनित्यात्मका नव हि सन्ति । काल-नियति-स्वभावेश्वरा-ऽऽत्मकृतितः स्व-परसंस्थाः १८० ॥१॥ १२ समोसरणज्झयणं एवं असीतं किरियावादिसतं । एएसु पदेसु णं चिंतितं जीव अजीवा आसव बधो पुण्णं तहेव पावं ति । संवर णिज्जर मोक्खो सब्भूतपदा णव हवंति ॥ १॥ ___ इमो सो चारणोवाओ-अस्थि जीवः स्वतो नित्यः कालतः १ अस्थि जीवो सतो अणिच्चो कालतो २ अत्थि जीवो परतो निच्चो कालओ ३ अत्थि जीवो परतो अणिच्चो कालओ ण्र्क, अत्थि जीवो सतो णिच्चो णियतितो १ एवं णियतितो एक, खभावतो एक, [ ईश्वरतो एक ], आत्मतः एक, एते पंच चउक्का वीसं २० । एवं अजीवादिसु वि वीसावीसामेत्ताओ, णव वीसाओ आसीतं किरियावादिसतं १८० भवति । इदाणिं अकिरियावादी १तु खं १ खं २ पु २ वृ०॥ ॥ २५१ ॥ DA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy