SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ अणातियपारिणा मिगे भावे समोसरंति । एवं सण्णिवातिगे वि सण्णिकासो कायव्वो-द्विकादिचारणिका । अधवा भावसमोसरणं चतुम्विधं, तं जधा-किरियावादी १ अकिरियावादी २ अण्णाणियवादी ३ वेणइयवादी ४ ॥२॥ ११०॥ अत्थि त्ति किरियवादी वयंति १णत्थि त्ति अकिरियवादी य २। अण्णाणी अण्णाणं ३ विणइत्ता वेणइयवादी ४॥३॥ १११॥ अत्थि त्ति किरियवादी० गाधा । तत्थ किरियवादी अत्थि आयादि जाव सुचिण्णाणं कम्माणं सुचिण्णा फलविवागा तथा वि ते मिच्छादिट्ठी चेव जैनं शासनं अनवगाढा १। तद्विधर्मवादिनो अकिरियावादिणो, तं जधा-णत्थि आतादि जाव णो सुचिण्णाणं कम्माण सुचिण्णा फलविवागा भवंति २ । अण्णाणीवादि ति किं णाणेण पढितेण ? सीले उज्जमि| तव्यं, ज्ञानस्य हि अयमेव सारः, जं सीलसंवरः, सीलेन हि तपसा च स्वर्ग-मोक्षौ लभ्येते ३ । वेणइयवादिणो भणंति-ण कस्स वि पासंडस्स गिहत्थस्स वा जिंदा कायव्वा, सव्वस्सेव विणीयविणयेण होतव्वं ४ ॥ ३ ॥ १११ ॥ असियसयं किरियाणं अकिरियाणं च होति चुलसीती। अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥४॥ ११२ ॥ असियस किरियाणं० गाधा । तं जधा"णत्थि ण णिच्चो ण कुणइ कतं ण वेदेइ णत्थि व्वाणं ।" [सन्मति० का० ३ गा० ५४] १ अकिरियवाईण होइ खं १॥ २ अण्णाणी सत्तर्टि पु २॥ ३ बत्तीसं खं १॥ Jain Education For Private & Personal Use Only Halhelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy