SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्तं ॥२५०॥ १२ समोसरणज्झयणं भावसमोसरणं पुण णायव्वं छविहम्मि भावम्मि। अधवा किरिय अकिरिया अण्णाणी चेव वेणइया ॥२॥११॥ भावसमोसरणं पुण० गाधा । तिण्णि तिसट्ठा पावादियसयाणि णिग्गंथे मोत्तूण मिच्छादिट्ठिणो त्ति काऊण उदइए alभावे समोसरंति, इंदियादि पडुच्च खओवसमिए भावे समोसरंति, जीवं प्रतीत्य अणादिपारिणामिए भावे समोसरंति, एतेसु चेव तिसु भावेसु तेसिं सण्णिवातिओ भावो जोएतव्यो । सम्मदिट्ठी किरियावादी तु छसु वि भावेसु । उदईए भावे अण्णाणमिच्छत्तवज्जासु अट्ठसु वि कम्म[प]गतीसु समोसरंति, एवं चरित्ताचरित्ती य जोएयव्वा । उवसमिए वि भावे समोसरंति, उवसामगं पडुच्च, उपशममङ्गीकृत्य यदुक्तं भवति, अस्मिन्नेव भङ्गद्वये भवन्ति । खयोवसमिए वि भावे समोसरंति, अट्ठारसविधे खयोवसमिए भावे, तद्यथा-ज्ञाना-ऽज्ञान-दर्शन-दानलब्ध्यादयश्चतु:-त्रि-त्रि-पञ्चभेदाः सम्यक्त्व-चारित्र-संयमासंयमाश्च । णाणं चउब्बिह-मति-सुत-ओधि-मणपज्जवाणि । अण्णाणं तिविधं-मतिअण्णाणं सुतअण्णाणं विभंगणाणं । ज्ञाना-ऽज्ञानमित्यत्राज्ञानमिति यदुक्तं तदेकभवाकर्षानङ्गीकृत्य, यद्वा सामान्येन, केवलिनो वा विदन्ति । दरिसणं तिविधं-चक्खु-अचक्खु-अवधिदंसणमिति । लब्धिः पञ्चविधा-दाण-लाभ-भोगोपभोग-वीरियलद्धी इति । सम्मत्तं चरित्तं संयमासंयम इत्येतेऽष्टादश क्षायोपशमिका भावा भवन्ति । णवविध खाइगे भावे समोसरंति, तद्यथा-ज्ञान-दर्शन-[दान-]लाभ-भोगोपभोग-वीर्याणि च । णाणं केवलणाणं, दसणं केवलदसणं, दाण-लाभ-[भोगोप]भोग-वीर्यमित्येतानि सम्यक्त्व-चारित्रे च नव क्षायिका भावा भवन्ति । पारिणामिगे वि १णेयध्वं पु २॥ ॥ २५०॥ Jain Education international For Private & Personal Use Only twww.jalnelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy