________________
[बारसमं समोसरणज्झयणं] समोसरणं ति अज्झयणस्स चत्तारि अणुओगद्दारा । अधियारो किरियावादिमादीहिं चतुहिं समोसरणेहिं । णामणिप्फण्णे णिक्खेवो गाधा
समोसरणम्मि वि छकं सञ्चित्ता-चित्त-मीसगं दब्वे।
खेत्तम्मि जम्मि खेत्ते काले जं जम्मि कालम्मि ॥१॥१०९॥ समोसरणम्मि वि छक्कं० गाधा । वइरित्तं व्वसमोसरणं सम्यक् समस्तं वा अवसरणं समवसरणम् । तं तिविधंसचित्तं दुपदादिः । यत्रैकत्र बहवो द्विपदाद्या बहवो मनुष्याः समवसरन्ति तं सचित्तं दव्वसमोसरणं । दुपदसमोसरणं जधा साधुसमोसरणं १ चतुष्पदानां निवाणादिषु गवादीनां समोसरणं २ अपदानां नास्ति स्वयं समोसरणम् , गत्यभावात्, सहजानां वा स्वयमपि भवति वृक्षादीनां समोसरणं ३ । अचेतनानामभ्रादीनाम् । खेत्तसमोसरणं जम्मि खेत्ते समोसरन्ति द्रव्याणि, जधा साधुणो आणंदपुरे समोसरंति । कालसमोसरणं वैसाहे मासे जत्ताए समोसरंति, वासासु वा जत्थ समोसरंति । तधा पक्खिणो दिवाचरा वनखण्डमासाद्य समवसरन्ति ॥ १ ॥ १०९ ॥
१ समवसरणे वि छक्कं खं १ । समवसरणम्मि छक्कं खं २ पु २॥ २ जम्मि जावइयं खं १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.