SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्वं ११ माज्झयणं ॥२४९॥ ५३३. संवुडे से महापण्णे बुद्धे दत्तेसणं चरे।। णिव्वुडे कालमाकंखी एवं केवलिणो मतं ॥ ३८॥ ति बेमि ॥ ॥ मग्गो सम्मत्तो एक्कारसमज्झयणं ॥ ११॥ ५३३. संवुडे से महापण्णे० सिलोगो । स एवं संवरसंवृतः[महापण्णे प्रधानप्रज्ञः विस्तीर्णप्रज्ञो वा । दधाति बुद्ध्यादीन् गुणानिति बुद्धः। पाठान्तरम्-"वीरे" । दत्तं एसणं चरेजासि त्ति दत्तेसणं चरे, अधवा दत्तमेषणीयं च यश्चरति स भवति दत्तैषणचरः। णिव्वुडे कालमाकंखी, शान्तः समितो णिव्वुडः, शीतीभूत इत्यर्थः । कालं कामृतीति कालकंखी, मरणकालमित्यर्थः । कोऽर्थः ? तावदनेन सन्मार्गेण अविश्राम गन्तव्यं यावन्मरणकालः । एवं केवलिणो मतं ति, जं तुमे अजजंबू! पुच्छितं "कतरे णं मग्गे" [ सूत्र ४९६ ] तदेतदस्य केवलिनो मार्गाभिधानं कथितमनन्तरमाख्यातमिति ॥ ३८॥ ॥ इति मार्गाध्ययनम् ॥ ११॥ ॥२४९॥ १ धीरे दत्ते खं १ ख २ पु १ पु २ वृ० दी । वीरे दत्तेसणचरे चूपा० ॥ २ एयं वृ० दी० ॥ Jain Education intamational For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy