________________
पढमो सुयक्खंधो
णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्वं
११ माज्झयणं
॥२४९॥
५३३. संवुडे से महापण्णे बुद्धे दत्तेसणं चरे।। णिव्वुडे कालमाकंखी एवं केवलिणो मतं ॥ ३८॥ ति बेमि ॥
॥ मग्गो सम्मत्तो एक्कारसमज्झयणं ॥ ११॥ ५३३. संवुडे से महापण्णे० सिलोगो । स एवं संवरसंवृतः[महापण्णे प्रधानप्रज्ञः विस्तीर्णप्रज्ञो वा । दधाति बुद्ध्यादीन् गुणानिति बुद्धः। पाठान्तरम्-"वीरे" । दत्तं एसणं चरेजासि त्ति दत्तेसणं चरे, अधवा दत्तमेषणीयं च यश्चरति स भवति दत्तैषणचरः। णिव्वुडे कालमाकंखी, शान्तः समितो णिव्वुडः, शीतीभूत इत्यर्थः । कालं कामृतीति कालकंखी, मरणकालमित्यर्थः । कोऽर्थः ? तावदनेन सन्मार्गेण अविश्राम गन्तव्यं यावन्मरणकालः । एवं केवलिणो मतं ति, जं तुमे अजजंबू! पुच्छितं "कतरे णं मग्गे" [ सूत्र ४९६ ] तदेतदस्य केवलिनो मार्गाभिधानं कथितमनन्तरमाख्यातमिति ॥ ३८॥
॥ इति मार्गाध्ययनम् ॥ ११॥
॥२४९॥
१ धीरे दत्ते खं १ ख २ पु १ पु २ वृ० दी । वीरे दत्तेसणचरे चूपा० ॥ २ एयं वृ० दी० ॥
Jain Education intamational
For Private & Personal Use Only
www.jainelibrary.org.