SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ मिताः, साम्प्रतं पञ्चदशसु कर्मभूभीषु सङ्ख्येयाः, अणागतद्धाए जे य बुद्धा अणागता । 'संति तेसिं पतिट्ठाणं गमनं शान्तिचारित्रमार्ग इत्यर्थः, एषा शान्तिः तेषां प्रतिष्ठानं आधारः आश्रय इत्यर्थः । प्रतिष्ठानं प्रतिष्ठा निर्वाणं वा शान्तिः । तेषां प्रतिष्ठाने को दृष्टान्तः-भूयाणं जगई जहा, जगती नाम पृथिवी, यथा सर्वेषां स्थावर-जङ्गमानां जगती प्रतिष्ठानं तथा सर्वतीर्थकराणामपि एष एव शान्तिमार्गः प्रतिष्ठानम् ।। ३६॥ ५३२. अंह णं वतमावण्णं फासा उच्चावचा फुसे । ण तेहिं विणिहम्मेज्जा वातेण व महागिरी ॥ ३७॥ ५३२. अह णं वतमावणं. सिलोगो । अथ पुनस्तं व्रतानि आपण्णं चारित्रमार्गप्रयातमित्यर्थः । पठ्यते [च]"अधेणं भेदमावण्ण" भावभेदो हि संयम एव, कर्माणि भिनत्तीति भेदः । फासा सीत-उसिण-दंशमशकादयः उच्चावचा अनेकप्रकाराः परीषहोपसर्गाः स्पृशेत् । ण तेहिं विणिहम्मेजा, ण तेहि उदिण्णेहि वि णाण-दसण-चरित्तसंजुत्ताओ मग्गाओ विणिहण्णेजा, [आणु]पुवीए जिणंतो संयमवीरियं उप्पादेज्जासि त्ति, जधा ते गुरुगा वि उदिण्णा लहुगा भवंति । दृष्टान्तः आभीरयुवतिः-जातमत्तं वच्छगं दुण्णि वेलाए उक्खिविऊण णिक्खामेति, पीतं चैनं पुनः प्रवेशयति । तमेवं क्रमशो बर्द्धमानं अहरहर्जेयं कुर्वती जाव चउहायणं पि उक्खिवेति । एष दृष्टान्तः । अयमर्थोपनयः-एवं साधुरपि सन्मार्गात् क्रमशो जयाद् उदीर्णैरपि परीषहैन विन्येत । वातेण व महागिरिरिति मन्दरः॥ ३७॥ १संति त्ति संति पति सं० वा. मो० । संत त्ति संत पति पु०॥ २ अघेणं भेदमावण्णं चूपा ॥ ३ण तेसु | विणिहाणेज्जा खं १ ख २ पु १ पु२॥ ४वातेणेव सं १ ख २ पु २ ॥ Jain Education a n al For Private & Personal Use Only mindinelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy