SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्तं ११ मम्गज्झयणं ॥२४८॥ ५३०. 'संधए साधुधम्मं च पावधम्मणिरे करे। उवधाणवीरिए भिक्खू कोचं माणं ण पत्थये ॥ ३५॥ ५३०. संधए साधुधम्मं च० सिलोगो । दसविधो चरित्तधम्मो णाण-दसण-चरित्ताणि वा तं अच्छिन्नसंधणाए, णाणे अपुव्वगहणं पुत्वाधीतं च गुणाति, दंसणे णिस्संकितादि, चरित्ते अखंडितमूलगुणो । पठ्यते च-"सदहे साधुधम्म च"पावधम्मो अण्णाण-अविरति-मिच्छत्ताणि, अधवा पावाणं धम्मो, पापा मिथ्यादृष्टयः सर्वे गृहिणोऽन्यतीर्थिकाश्च, तेसिं धम्म सभावं, निरे कुर्यादिति पृष्ठतः कुर्यात् । तत् केन कुर्यात् ? को वा कुर्यात् ? इति उच्यते, उवधाणवीरिए मिक्ख, उपधानवीयं नाम तपोवीर्यम् , स उपधानवीर्यवान् भिक्खू । को, माणं ण पत्थये, न ऋध्येत न मायेत, न क्रोधमिच्छेदित्यर्थः, अक्रोधं तु प्रार्थयेत्, एवं शेषेष्वपि ।। ३५ ॥ स्यात्-किमेवं वर्द्धमानखामी एतन्मार्गमुपदिष्टवान् ? उतान्येऽपि तीर्थकराः ?, उच्यते५३१. जे य बुद्धा अतिकता जे य बुद्धा अणागता। संति तेसिं पतिहाणं भूयाणं जगई जहा ॥ ३६ ॥ ५३१. जे य बुद्धा अतिकता० सिलोगो । अतिकता अतीतद्धाए अणंता एतन्मार्गमपदिश्य ते आचार्या वा मोक्ष१संधत्ते साधु खं २ । सद्दहे साधु चूपापा० वृ०॥ २ पावकम्मं खं २ । पावं धम्मं खं १ वृ० दी.॥ ३णिराकरे खं १ खं २ पु १ पु २ ३० दी०॥ ४माणं च वज्जते खं १ खं २ पु १ पु २॥ ५किमेनं वर्द्ध चूसप्र.॥ ।॥२४८॥ Jain Education ull al For Private & Personal Use Only mainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy