SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ मम ण पियं दुक्खं०" । पठ्यते च-"तेसिं ता उवमाऽऽताए" आताए ति आत्मोपमं गृहीत्वा ज्ञात्वेत्यर्थः, “जह मम ण पियं दुक्खं०" । थामं कुछ परिव्वए ति संयमवीरियं कुव्वं ॥ ३३ ॥ तं तु एवं संयमवीरियं भवति५२९. अतिमाणं च मायं च तं परिणाय पंडिते। सबमेतं णिरे किचा व्वाणं संधए मुणी ॥ ३४॥ ५२९. अतिमाणं च० सिलोगो। अधवा संयमवीरियस्स इमे विग्घकरा भवंति । तं जधा-अतिकोधो अतिमाणो अतिमाया अतिलोभो इति, अतः तं अतिमाणं च मायं च, अतिक्राम्यते येन चारित्रं सोऽतिमाणं, अप्रशस्त इत्यर्थः, प्रशस्तोऽपि न कार्यः, किन्तु तत् क्रियार्थमेव क्रियते, रजक-कूपखातकदृष्टान्तसामर्थ्यात् । यथा-रजको मलदिग्धानि वस्त्राणि प्रक्षालयन शुद्ध्यर्थमन्यदपि मलं औषधादिकं समादत्ते एवं साधुरपि । कूपेऽप्येवम् । न च नामावीतरागस्य मानादयो नोत्पद्यन्ते, ते त्वप्रशस्ता नरेण न कार्याः, एवं शेषा अपीति । दुविधाए परिणाए परिजाणाहि । किञ्च-ये केचित् क्रोधमान-माया-लोभाद्याः दोषाः] जाव मिच्छादसण त्ति इत्येवमाद्यन्यदपि दोषजातं सव्वमेतं निरे किच्चा, सव्वं निरवसेसं एतदिति यदुद्दिष्टम् , निरमिति पृष्ठम् , णेव्वाणं अच्छिण्णसंधणाए सन्धए ॥ ३४ ॥ किञ्च १णिराकिच्चा खं १ खं २ पु १ पु २ वृ० दी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy