________________
णिज्जुत्तिचुण्णिजयं रायगडंग
गतिपूर्विका देशान्तरप्राप्तिं दृष्ट्वा चन्द्रा-ऽऽदित्यावनुमीयेते, सरितश्च स्यन्दमाना दृश्यन्ते, वायवश्च वृक्षाग्रकम्पादिभिरनुमीयन्ते क्रियावन्त इति, तच्चासत्, कथम् ?
गतं न गम्यते तावद् अगतं नैव गम्यते । गता-ऽऽगतविनिर्मुक्तं गम्यमानं न गम्यते ॥ १॥
पढमो सुयक्खंधो
सुत्
१२ समोसरणज्झयणं
॥२५७॥
एवमयं वन्ध्यो लोकः, वन्ध्यो नाम शून्यः, अथवा वन्ध्यावद् अप्रसवत्वाद् वन्ध्यः । लोकायतानां हि न मृतः पुनरुत्पद्यते, एतावानेष परमात्मा । त एवं दर्शनं भावयन्ति-गलागर्यमपि कुर्वाणा नोद्विजन्ते, मातरं भगिनी वा गत्वा नानुतप्यन्ते, येषां बन्धाभाव एव ते कथं पापेभ्यो निवय॑न्ते ? निवृतिमूलं वा धर्म देक्ष्यन्ते । एवं शाक्या अपि एवं वन्ध्याः । नितिओ णाम नित्यकालमेव शून्यः, शून्यं वा न चोच्छिद्यते । कसिणो णाम गृह-नगर-पर्वत-द्विपद-चतुष्पदादिसर्वो वन्ध्यः । त एवं विद्यमानमपि लोकं न पश्यन्ति ।। ७ ।। दृष्टान्त:
५४१. जधा ये अंधे सह जोतिणा वि, रूवाणि णो पैस्सति हीणणेत्ते। -
संतं तु ते एवमकिरियआता, किरियं ण पस्संति णिरुद्धपण्णा ॥८॥ ५४१. जधा य अंधे सह जोतिणा वि० वृत्तम् । यथेति येन प्रकारेण [अन्धः ] ज्योतयतीति ज्योतिः आदित्यश्चन्द्रमाः मणिज्योतिः प्रदीपो वा, ज्योतिना सह सह जोतिणा विरूवाणि घडादीणि न पश्यति, अग्रतोऽपि वर्तमानानि
१हि पु २ वृ० दी०॥ २रुवाति खं १ । रूवाई खं २ पु १ पु२॥ ३पासति खं १ पु २॥ ४पिखं १ ख २१ पु २ ० दी० ॥ ५ व अकि खं २ पु१पु २॥ ६ यवाई खं १ पु१पु २० बी० ॥
॥ २५७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org