SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ स्पर्शन्नपि न तेषां वर्णादिविशेषं पश्यति । नयतीति नेत्रम्, हीने यस्य नेत्रे स भवति हीननेत्रः, उद्धृते उपहते वा । संत तु ते एवं अकिरियाता, संतमिति विद्यमानम्, तुः पूरणे, अकिरियावातिणो अकिरियाता मिच्छत्तोदयान्धकाराज्जीवादीन पदार्थान् न जानन्ति । अथवा किरियं न पस्संति त्ति क्रियावतां द्रव्याणां आगमन - गमनाद्याः क्रियाः पश्यन्तोऽपि न पश्यन्ति, स्वयं च क्रियासु वर्त्तते अन्धवत्, न चैताः न पश्यन्ति, निरुद्धा येषां प्रज्ञा ते भवन्ति निरुद्धपन्ना णाणावरणोदयेण, अथवा ते वराकाः कथं ज्ञास्यन्ति ये आगमज्ञानपरोक्षा एव ? जे पुण अनिरुद्धपन्ना ते प्रत्यक्षेण वा आगमेन परोक्षेण जीवादीन् पदार्थान् यथावज्जानन्ति । तत्रावधि -मनः पर्याय - केवलानि प्रत्यक्षम्, मति श्रते परोक्षम् । प्रत्यक्षज्ञानिनस्तावज्जीवादीन् पदार्थान् करतलामलकवत् पश्यन्ति, समत्तसुतणाणिणो वि लक्षणेण, अहंगमहानिमित्तपारगा वि साधवो जाणंति णिमित् ॥ ८ ॥ तं पुण णिमित्तं— ५४२. संवच्छरं सुमिणं लक्खणं च निमित्त देहं च उष्पाइयं च । अहंगमेतं बहवे अधिजिता, लोगंम्मि जाणंति अंणागताई ॥ ९ ॥ ५४२. संवच्छरं सुमिणं लक्खणं च० वृत्तम्। संवत्सर - निमित्ते इमे एगट्ठिया, तं० - संवत्सरे ति वा अंतरिक्खे ति वा जोतिति वा । सुमिणं सुविणज्झाया व लक्खणं सारीरं । एतेण चैव सेसयाई पि सूइताई, तं जधा - भोमं १ उपा २ सुमिणं ३ अंतरिक्खं ४ अंगं ५ सरं ६ लक्खणं ७ वंजणं ८, णवमस्स पुण्बस्स ततियातो आयारवत्थूतो एतं णीणितं । १ अहित्ता खं १ ख २ पु १ पु २ ॥ २ लोगंसि खं २ पु २ । लोगस्स खं १ ॥ ३ तधागताणि चूपा० । अणागतातिं खं १ । अणागयाई खं २ पु १ पु २ ॥ Jain Education international For Private & Personal Use Only **X*X*X*X*XoXoXoXoXoXOXO ww www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy