SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं पढमो सुयक्खंधो सूयगडंग सुत् १२ समोसरणज्झयणं ॥२५८॥ एतं बहवे अधिज्जिता, एयं अटुंगणिमित्तं बहवे समणा अधिज्जिता, ण सव्वे, लोगम्मि जाणंति अणागताई, अतिक्रान्तवर्तमानानि च केवलिवद् वाकरेति । [अथवा-]"तधागताणि" त्ति तथाभूताणि, यथावस्थितानीत्यर्थः ॥ ९॥ | अङ्गवर्जानां अनुष्टुभेन च्छन्दसा अर्द्धत्रयोदश शतानि [ सूत्रम् ], एवं तावदेव शतसहस्राणि परिपाटीका । अङ्गस्य तु अर्द्धत्रयोदश सहस्राणि सूत्रम् , तावदेव शतसहस्राणि वृत्तिः, अपरिमितं वार्तिकम् । एवं निमित्तमप्यधीत्य न सर्वे तुल्याः, परस्परतः षट्रस्थानपतिताः, चोहसपुव्वी वि छट्ठाणपडिता, एवं आयारधरादी वि छट्ठाणवडिआ। यतश्चैवं तेनापदिश्यन्ते ५४३. केयी णिमित्ता तधिया भवंति, केसिंचि ते विप्पडिएंति णाणं । ते विजभासं अणधिजमाणा, आहंसु विजापलिमोक्खमेव ॥१०॥ ५४३. केयी निमित्ता तधिया भवंतिक वृत्तम् । केचिदिति न सर्वे, अभिन्नदसपुग्विणो हेढेण एतं अटुंगं पि * महाणिमित्तं अधीतुं गुणितुं वा, अधित एमेव केचित् परिणामयंति, ते पडुच्चेति णिमित्ता तधिया भवंति, केति पुण बुद्धिवैकल्याद् विशुद्धणेमित्तिकेहिंतो छण्हं ठाणाणं अण्णतरं ठाणं परिहीणा अविसुद्धखयोवसमा विप्पडिएंति णाणं विपर्यासेन एंति विप्पडिएंति, "इंक् स्मरणे, इङ् अध्ययने, इण् गतौ” एषां त्रयाणामपि इक्-इङ्-इणां परिपूर्वाणां अत्प्रत्ययान्तानां विपर्यय ईति रूपं भवति, विपर्ययेण एंति विप्पडिएंति, कोऽर्थः ? विपर्ययज्ञानं भवति, असम्यगुपलब्धिरित्यर्थः, [ ?सेपरि| १तं विप्पडिएति सं १ खं २ पु १ पु २ वृ० दी०॥ २जभावं अं खं १ खं २ पु १ पु २ वृ० दी । जहरिसं अंचूपा०॥ ३°णा, जाणामु लोगसि वयति मंदाखं १ बृपा० । एतत्पाठभेदोल्लेखो खं २ पु१पु२ वर्तते। जाणामोखं १ जाणाम खं २ पु २॥ |४ इति पूर्वे रूपं वा० मो० ॥ ५ [?] एतचिहान्तर्गतः पाठो लेखकप्रमादप्रविष्ट आभाति । ॥२५८॥ Jain Education International For Private Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy