SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ भवमप्यङ्गमित्यर्थः, ?] सपरिभाषमप्यङ्गमधीत्य । अब्भपडलदिढतेणं-यथा श्लक्ष्णाभ्रपटले कश्चिद् वेत्ति एकमेवेदं अभ्रपटलं | यावत् तत्रान्यदप्यस्ति सूक्ष्ममिति नोपलभ्यते, संजता वि केइ विपडिएन्ति णाणं, किमंग पुण अण्णउत्थिया दगसोयरिया तचिण्णिगादयो ? । ते विजभासं अणधिजमाणा, अणधिजमाण त्ति अधीतेन निमित्तेण दुरधीतेन वितथं दृष्ट्वा निमित्तं | वदति-णिमित्तमेव णत्थि । तद्यथा-कचित् क्षुते त्वरितत्वात् शङ्कित एव गतः, तस्य चान्यः शुभः शकुन उत्थितः येनास्य | तत् क्षुतं प्रतिहतम् , स च तेन शकुनेनोपलक्षितः सन् मन्यते-व्यलीकमेव निमित्तम् , येनाशकुनेऽपि सिद्धिर्जाता इति । एवं शोभनमपि शकुनमन्येनाशोभनेनाप्रतिहतमनुबुद्ध्यमानः कार्यसिद्धिनिमित्तमेव नास्तीति मन्यते अपरिणामयन् । [अहवा-] "विजाहरिसे" णाम यथार्थोपलम्भः, विद्यया स्पृश्यते विद्यया प्राप्यते, विद्यया गृह्यत इत्यर्थः। त एवं वराकाश्चक्षुह्यमपि णिमित्तमपरिणामयन्तः आहेसु विजापलिमोक्खमेव, निमित्तविद्यापरिमोक्षम् , एवं हि कर्तव्यम् , नाधीतव्यानि निमित्तशास्त्रा| णीत्यर्थः, किश्चित् तथा किञ्चिदन्यथेति कृत्वा मा भून्मृषावादप्रसङ्गः । बुद्धः किल शिष्याणामाहूयोक्तवान् -द्वादश वर्षाणि दुर्भिक्षं भविष्यति तेन देशान्तराणि गच्छत, ते प्रस्थितास्तेन प्रतिषिद्धाः, सुभिक्षमिदानी भविष्यति, कथम् ?, अद्यैवैकः सत्त्वः पुण्यवान् जातः तत्प्राधान्यात् सुभिक्षं भविष्यतीति, अतो निमित्तं तथा चान्यथा च भवतीति कृत्वा आहेसु विजापलिमोक्खमेव, उज्झनमित्यर्थः, मोक्षं च प्रति निरर्थकमित्यतस्तैरुत्सृष्टम् । अथवा विजया विजया परिमोक्खमाहु विजापलिमोक्खमाह, सङ्ख्यादयो ज्ञानाद् मोक्षमिच्छन्ति, जे णिमित्तं संखाणं परिणामयंति ते किलात्यन्तपरोक्षमात्मानं परलोकं मोक्षं च ज्ञास्यन्ति इत्यादि हास्यम् , पञ्चुल्ल(?त) कम्मं बंधंति ते सुतण्णाणहीलणाए । उक्तं हि १न्तरं ग पु०॥ सूयगड ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy