SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो १२ समोसरणज्झयणं ॥२५९॥ ज्ञानस्य ज्ञानिनां चैव निन्दा-प्रद्वेष-मत्सरैः । उपघातैश्च विघ्नैश्च ज्ञाननं कर्म बध्यते ॥ १ ॥ ॥ १०॥ स्याद् बुद्धिः-केनैतानि समोसरणानि प्रणीतानि-जं च हेवा वुत्तं जं च उवरि भणिहित्ति १, उच्यते-अणिरुद्धपण्णा तित्थगरा ५४४. ते ऐयमक्खंते समेच्च लोगं, तंधागता समणा माहणा य । सयंकडं णऽपणकडं च दुक्खं, आहंसु विजा-चरणं पमोक्खं ॥११॥ ५४४. ते एयमक्खते समेच्च लोग० वृत्तम् । ते इति तीर्थकराः, एतदिति यदतिक्रान्तं क्रान्तव्यं च परसमयसिद्धपरूवणाओ अ । एवमन्येऽप्याख्यातवन्तः आख्यास्यन्ति च, सम्यग् इत्वा समेच्च ज्ञात्वेत्यर्थः, तधागता समणा माहणा य, तथागत इति तीर्थकरत्वं केवलज्ञानं च गताः । पठ्यते च-तधा तथा समणा माहणा य, तधा तघेति यथा यथा समाधिमार्गव्यवस्थिताः तथा तथाऽऽख्यान्ति त्रैकाल्यात्, जे अभिग्गहियमिच्छादिट्ठी जे अ अणभिग्गहियमिच्छादिट्ठी तेर्सि सम्वेसिं दर्शनमाख्यान्ति । समणा माहणा यत्ति एगहुँ । पञ्चक्खणाणिणो परोक्खणाणिणो वा आगमप्रामाण्यात किमाख्यान्ति ? अत्थि माता अस्थि पिता जाव सुचिण्णा कम्मा सुचिण्णफला भवंति, एवं क्रियावादित्वं ख्याप्यते । किञ्चसयंकडं णण्णकडं च दुक्खं, सयंकडं णाम स्वयं कृतं सयंकडं, सव्वमेव हि कर्म दुक्खं, प्रतीकारात् पुण्यमपि दुक्खं । उक्तं हि-"तो सब्वकालदुक्खो" । [ ] तं तु स्वयंकृतमेव, नान्यकृतम्, न चाकृतम् । आईसु विजाचरणं पमोक्खं, विजया चरणेण पमोक्खो भवति, न तु यथा संख्या ज्ञानेनैवैकेन, अज्ञानिकाश्च शीलेनैवैकेन । उक्तं हि १ एवमक्खेति स खं १ खं २ पु १ पु २ ३० दी ॥ २ तथा तधा समणा खं १ ख २ पु १ पु २ वृ० दी. चूपा० ॥ ॥२५९॥ Jain Education international For Private & Personal Use Only fotuw.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy