SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ क्रियां च सज्ज्ञानवियोगनिष्फलां, क्रियाविहीनां च निबोधसम्पदम् । निरस्यता केशसमूहशान्तये, त्वया शिवायाऽऽलिखितेव पद्धतिः ॥ १॥ [सिद्ध द्वा० १ का० २९] ॥ ११ ॥ ५४५. ते चक्खु लोगस्सिध णायगा उ, मग्गाऽणुसासंति हितं पजाणं । तथा तथा सासतमाहु लोगो, जंसी पया माणव ! संपगाढा ॥१२॥ ५४५. ते चक्खु लोगस्सिध णायगा उ० वृत्तम् । चक्षुर्भूता लोकस्य, प्रदीपभूता इत्यर्थः । देशका नायकाः पगढगाः । मग्गं णाणाति हितं सुहं प्रजानाम् [अणुसासंति उवदिसंति] । तुः विसेसणे, सन्मार्गगुणांश्च दर्शयन्ति कुमार्गदोषांश्च । अथवा तुः विशेषणे, अहितमार्गनिवृत्तिं च । प्रजायन्तीति प्रजाः। तथा तथा सासतमाहु लोगो, तथा तथेति येन येन प्रकारेण शाश्वतो लोको भवति पञ्चास्तिकायात्मकः, अथवा यथाऽस्याऽऽत्मनः अव्यवच्छिन्नकर्मसन्ततिर्भवति यथाप्रकाराच्च तथा तथा सासतमाहु लोगो, तधा "चउहिं ठाणेहिं जीवा णेरड्याउयत्ताए कम्मं पकरेंति०" [स्थानां० स्था० ४ उ. ४ सू० ३७३ पत्र २८५ ] तत्र तावत् संसारो नोच्छिद्यते यावन्मिध्यादर्शनम्, तत्र तीर्थकरा-ऽऽहारकवर्जाः सर्व एव कर्मबन्धाः सम्भाव्यन्ते, उपलक्षणत्वादस्यान्यदपि यत्र सम्भवति तद् द्रष्टव्यम्, एवं राग-द्वेषावपि संसारकरौ इति १च विबोधसम्पदम् द्वात्रि.॥२'लोगसिह खं २ पु १ पु २ वृ० दी.॥ ३णातगा तु, मग्गाऽणुभासंति हितं पताणं खं १॥ ४ मायकाः चूमप्र०॥ Jain Educatio ational For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy