________________
पढमो सुयक्खंघो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुत्तं
१२ समो| सरणज्झयणं
॥२६॥
कृत्वा तथा तथा वट्टति संसारमाहुः । अहवा तधा तध त्ति जस्स जारिसी सत्ता तधा तस्स उवचयो होति । अहवा | मिच्छत्त-अविरति-अण्णाणाणि जधा जधा तधा तथा संसारः । अथवा पाणवधादी जधा जधा तधा तघा, अहवा कसा[या दयो जहा तहा, काय-वाङ्-मनोयोगा जधा जधा तधा तधा संसारो, सर्वत्र मात्रापरिमाणं वक्तव्यम् । जंसी पया यस्मिन्निति यत्र, प्रजायन्ते इति प्रजाः, सर्व एव सत्त्वा मानवा इत्यपदिश्यन्ते, मानवानां प्रजा माणवप्रजा । अथवा माणव ! इति हे मानवाः !। संप्रसृताः संप्रगाढा, ओगाढा विगाढा सम्प्रगाढा इत्यर्थः । एवं आश्रवलोकं कथयन्ति, आश्रवलोकानुरूपमेव च लोकं विशन्ति ॥ १२॥
५४६. जे रक्खसा जे जमलोइया वा, जे आसुरा गंधवा य काया।
आगासंगामी य पुढोसिता य, पुणो पुणो विपरियासमेंति ॥ १३॥ ५४६. जे रक्खसा जे जमलोइया वा० वृत्तम् । केषाञ्चिद् भवनपत्यादिदेवाः शाश्वताः तेण रक्खसगहणम् । अथवा व्यन्तरा गृहीता राक्षसग्रहणात् । जमलोइयग्रहणाद् वैमानिकाः सूचिताः, जेणं जमदेवकाइया तिविधा नेमनः (?), सर्वे ते जमस्स महारायस्स आणा-उववात-वयणणिदेसे चिट्ठति । असुरग्रहणेन भवनवासिनः सूचिताः । गान्धर्वा व्यन्तरा एव ।।
साया जमलोइयाया, जे या सुरा खं १ पु २ वृ० दी । “ये केचन व्यन्तरभेदा राक्षसात्मानः, तद्ब्रहणाच सर्वेऽपि व्यन्तरा गृह्यन्ते, तथा 'यमलौकिकात्मानः' अम्बिा उम्पादयः, तदुपलक्षणात् सर्वे भवनपतयः । तथा ये च 'सुराः' सौधर्मादिवैमानिकाः। चशब्दा | ज्योतिष्काः सूर्यादयः।" इति वृत्तिकारव्याख्यानम्॥ २ सिकामी खं २ पु १॥ ३जे खं २ वृ० दी । ते पु१॥ ४ यासवेति खं १ ख २ पु१ पु २० दी०॥ ५न विग्नः सं० । न बिग्जः वा. मो० ॥
॥२६०॥
Jain Education intemational
For Private & Personal Use Only
www.jainelibrary.org