________________
XOXOXOXOXOXOXOXOXOXOXO7
| ज्योतिष्का दृश्यन्त एव । सेसा आगासगामी य पुढोसिता य, देव-पक्खि-वातादयः आगासगामी, पृथिव्यम्बु-वनस्पतयः
द्वि-त्रि-चतुरिन्द्रियाः पश्चेन्द्रियाश्च स्थलचरा जलचराश्च एते पुढोसिता । पुनः पुनः विपर्यासमेंति, विपर्यासो नाम | जन्म-मृत्यू, सर्व एव वा संसारे विपर्यासः, जेणं "पुढविकायमतियतो उक्कोसं जीवो तु संवसे" ॥ [ उत्तरा० अ० १० गा०५] ॥ १३ ॥
५४७. जमाहु ओहं सलिलं अपारगं, जाणाहि णं भवग्गहणं दुमोक्खं ।
जंसी विसपणा विसयंगणादी, दुहतो वि लोकं अणुसंचरंति ॥१४॥ ५४७. जमाहु ओहं सलिलं अपारगं० वृत्तम् । यं इत्यनिर्दिष्टस्य निर्देशः। आह भगवानेव, द्रव्यौपः स्वयम्भुरमणः, स एवौघः सलिलः, ओघसलिलेन तुल्यं ओघसलिलम् । नास्य पारं जलचराः स्थलचरा वा शक्नुवन्ति गन्तुं णऽण्णत्थ देवेण महडिएण इत्यतः अपारगः। जाणाहि णं जधा जिनैरपदिष्टः आगमप्रामाण्यात् प्रत्यक्षतश्च उपलभ्यते मनुष्यादिसंसारः । चतुविधं भवग्गहणं, भवग्गहणं कडिल्यमित्यर्थः, चतुरासीतिजोणिपमुहसयसहस्सगहणो, जत्थ अणोरपारे पविट्ठो सव्वद्धाए वि ण मुञ्चति मिच्छादिट्ठी लोको लोकायत-सुण्णवादिगादिलौकिक इत्यादि । दुर्मोक्षेति मिच्छत्त-सातगुरुत्वेन च ण तरंति अणुपालेत्तए जे वि अस्थिवादिणो, किमंग पुण नास्तिकाः ?, जधा ताणि चत्तारि तावससहस्साणि सातागुरुवत्तणेण छक्कायवधगाई जाताई [भाव० मूलभाष्यगा०३१ पत्र १४३] । जंसी विसण्णा विसयंगणादी, यत्र संसारे यत्र वा
१“पृथिव्याश्रिताः पृथिव्यप-तेजो-वनस्पति-द्वि-त्रि-चतुः-पञ्चेन्द्रियाः” इति वृत्तौ ॥ २णाहिं खं खं २ पु १ पु२ . दी। ३ एते त एव तापसा ये भगवता श्रीऋषभदेवेन साकं प्रवजिता इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,