SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति - चुण्णिजयं सूयगडंग सुतं ।। २६१ ॥ साबधे धर्मेऽसमाधौ कुमार्गे वा असत्समवसरणेषु, पंचसु वा विसएस विसन्नाः, सुगरीयान् स्पर्शः, तेष्वप्यङ्गनाः, तासु हि पश्च विषया विद्यन्ते, तद्यथा – “पुप्फफलाणं च रसं०" [ ] इत्यतः अङ्गनाग्रहणम् । दुहतो विि द्विविधेनापि प्रमादेन लोकं अणुसंचरंति । तं जधा - लिंग - वेस-पज्जाए अविरतीए य, अथवा आरम्भ-परिग्रहाभ्यां राग-द्वेषाभ्यां वा अन्न-पानाभ्यां वा त्रस-स्थावरलोगं वा इमं लोगं परलोगं वा ॥ १४ ॥ त एव मिध्यात्वादिभिर्दोषैरभिभूताः असत्समवसरणावस्थिताः ५४८. ण कम्मुणा कम्म खर्वेति बाला, अकम्मुणा कम्म खर्वेति धीरा । मेधाविणो लोभ- मायावतीता, संतोसिणो णो पकरिंति पावं ॥ १५ ॥ ५४८. ण कम्मुणा कम्म खर्वेति बाला० वृत्तम् । न इति प्रतिषेधे । मिथ्यात्वादिषु कर्मबन्धहेतुषु वर्त्तमानाः न कर्माणि क्षपयन्ति बालाः कुतीर्थ्याः यस्यैव हि ते भीतास्तमेवान्विषन्ति, कर्मभीताः कर्माण्येव वर्द्धयन्ति, न निदानमेव रोगस्य चिकित्सा, यथा कश्चिन्मूढधीर्निदानैरेव रोगचिकित्सां करोति स हि तस्य वृद्धिमाप्नोति । अकर्मणा तु आश्रवनिरोधेन कर्माणि क्षपयन्ति धीराः विधिक्रियाभिरिवाऽऽमयान् वैद्याः । मेधाविणो लोभ-मयं (१ यौ) मेराधाविणो मेधाविणो, लोभमतीताः लोभातीताः, वीतरागा इत्यर्थः एवं मायामतीता मायातीता वा । संतोसिणो त्ति अलोभाः । स्याद् बुद्धिः - अलोभाः सन्तोषिणश्च एकार्थमिति कृत्वा तेन पुनरुक्तम्, उच्यते, अर्थविशेषान्न पुनरुक्तम्, लोभातीता इति अतिक्रान्तलोभा १ वीरा खं १ २ ० दी० ॥ २ लोभ- भयादतीता खं १ वृपा० ॥ Jain Education national For Private & Personal Use Only पढमो सुयक्खंधो १२ समोसरणायणं ॥ २६१ ॥ www.gainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy