SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ | वीतरागाः, संतोषिण इति निग्रहपरमा अवीतरागा अपि वीतरागाः । णो पकरिति पावं संतोसिणो पयणुयं पकरेंति, तन्भववेदणिज्जमेव । अथवा यत एव लोभाईया अत एव संतोसिणः । एवं अमानिनः अमायिनः ।। १५ ।। त एवं भगवन्तः अनिरुद्धपण्णा५४९. ते तीत-उप्पण्ण-अणागताई, लोगस्स जाणंति तंधागताणि । तारो मऽण्णेसि अणण्णणेता, बुद्धा हु ते अंतकडा भवंति ॥१६॥ ५४९. ते तीत-उप्पन-अणागताइं० वृत्तम् । ते इति तीर्थकरादयः प्रदीपभूताः । तीताणि लाभा-ऽलाभ-सुखदुःखादीनि, एवं पडुप्पण्ण-अणागताई, जेहिं वा कम्मेहिं पुवकतेहिं इहाऽऽयातो जोणिवासं पदं करेति जं च भविस्सति इत्यतः तीत-पच्चुप्पण्ण-अणागताई। तहाभूताई तधागताणि, अवितधाणि त्ति भणितं होति, न विभङ्गज्ञानिवद् विपरीतं पश्यन्ति, "अणगारे णं भंते ! मायी मिच्छादिही रायगिहे णयरे समोहते० तेनावधि-विभङ्गोपयोगेन गतः-वाणारसीये |णयरीए रूवाई जाणति पासति जाव से से दसणविवचासो भवति ।" [भग० श०३ उ०६ सू०१६२ पत्र १९२-१] ते भगवन्तः प्रत्यक्षज्ञानिनः, परोक्षे वा पूर्वविदःणेतारो मण्णेसि अणण्णणेता, णयन्तीति नेतारः, अन्येषां भव्यानां सर्वेषां नेतार इति । न अन्यः [अनन्यः] तेषां नेता विद्यते, "इत्ताव ताव समणेण वा माहणेण वा धम्मे अक्खाते, णत्थेतो उत्तरीए धम्मे अक्खाते" [ ] इत्यतो अणण्णणेता। बुद्धाः स्वयम्बुद्धाः बुद्धबोधिता वा गणधराद्याः । अन्तं कुर्वन्तीति अन्तकराः, भवान्तं कर्मान्तं वा ॥ १६॥ ये चाऽत्र भवान्तं न कुर्वन्ति तावत् १ण्णमणा खं १ खं २ पु१पु२॥ २तहागताइं खं १ खं २ पु १ पु २ ॥ ३ अण्णेसि खं १ ख २ पु १ पु २॥ Jain Education international For Private & Personal Use Only jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy