________________
पढमो
णिज्जुत्तिचुण्णिजुयं सूयगडंग
सुयक्खंधो
| अनुक्तमपि विज्ञायभवात, हिंसेत्यर्थः, तासिकान जुगुप्सते । एवाण परं तदुभयं च [जता विज्ञाय वीरा भवन्ति, ज्ञान
सुत्तं
॥२६२॥
१२ समोसरणज्झयणं
५५०. ते णेव कुव्वंति ण कारवेंति, भूताभिसंकाए दुगुंछमाणा।
सदा जता विप्पणमंति धीरा, विदित्तु वीरा य भवंति ऍगे ॥१७॥ ५५०. ते णेव कुव्वंति ण कारवेंति० वृत्तम् । स्वयं न कुर्वन्ति न कारयन्त्यन्यैर्नानुमन्यन्ते । किं तत् ? पाणातिवातं, अनुक्तमपि विज्ञायते प्राणातिपातम् , येनापदिश्यते भूताभिसंकाए दुगुंछमाणा, भूताणि तस-थावराणि ताणि यतोऽभिसंकंति | सा भूताभिसंका भवति, हिंसेत्यर्थः, तां भूताभिसंकां तत्कारिणश्च जुगुप्समाना उद्विजमाना इत्यर्थः, पाणातिपातमिति वाक्यशेषः, लोकोऽपि हि मत्स्यबन्धादीन हिंसकान् जुगुप्सते । एवं ते ण भासन्ति ण भासावेंति मुसावातं, एवं जाव मिच्छादसणं ण परूवेंति० णो सद्दहति णवएण भेदेण । त एवमप्पाणं परं तदुभयं च [जता] संजमेमाणा सदेति सर्वकालं प्रव्रज्याकालादारभ्य यावज्जीवं ज्ञानादिषु विविधं प्रणमन्ति पराक्रमन्त इत्यर्थः । विदित्तु वीरा विज्ञाय वीरा भवन्ति, ज्ञानादिभिर्वा [वि] राजन्तीति वीराः, एके न सर्वे । पठ्यते च-"विण्णतिवीरा य भवंति एगे" विज्ञप्तिमात्रवीरा एवैके भवन्ति, ण तु करणवीराः ॥ १७ ॥ स्यात्-कतराणि भूतानि येषां संकितव्यम् ? उच्यते
५५१. डहरे य पाणे वुढे य पाणे, जे' आततो पैस्सति सव्वलोगे।
. उवेहती लोगमिणं महंतं, बुद्धेऽपमत्ते सुपरिव्वएज्जा ॥१८॥ संकाति खं २ पु १। 'संकाइ खं १ पु २॥ २विण्णत्तिवीरा चूपा० वृपा । विण्णत्तिधीरा खं १खं २ पु १ पु २॥ ३ तेगे खं २ पु१॥ ४ ते खं १ ख २ पु १ पु २० दी०॥ ५पासति खं १ ख २१ पु२॥ ६ बुद्धेऽपमत्तेसु परिव्वएज्जा | इति बुद्धे पमत्तेसु परिव्वएजा इति पदच्छेदेनापि च व्याख्यान्तरं चूर्णी वृत्तौ च वर्तते । बुद्धऽप्पमत्तेसु खं १ ख २ पु १ पु २ ॥ |७व्वदेजा खं १॥
॥२६२॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org.